Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 44

Rig Veda Book 3. Hymn 44

Rig Veda Book 3 Hymn 44

अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः

जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम

हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः

विद्वांष्चिकित्वान हर्यश्व वर्धस इन्द्र विश्वा अभि शरियः

दयामिन्द्रो हरिधायसं पर्थिवीं हरिवर्पसम

अधारयद धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत

जज्ञानो हरितो वर्षा विश्वमा भाति रोचनम

हर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिम

इन्द्रो हर्यन्तमर्जुनं वज्रं शुक्रैरभीव्र्तम

अपाव्र्णोद धरिभिरद्रिभिः सुतमुद गा हरिभिराजत


ayaṃ te astu haryataḥ soma ā haribhiḥ sutaḥ

juṣāṇa indra haribhirna ā ghahyā tiṣṭha haritaṃ ratham

haryannuṣasamarcayaḥ sūryaṃ haryannarocayaḥ

vidvāṃṣcikitvān haryaśva vardhasa indra viśvā abhi śriya


dyāmindro haridhāyasaṃ pṛthivīṃ harivarpasam

adhārayad dharitorbhūri bhojanaṃ yayorantarhariścarat

jajñāno harito vṛṣā viśvamā bhāti rocanam

haryaśvo haritaṃ dhatta āyudhamā vajraṃ bāhvorharim

indro haryantamarjunaṃ vajraṃ śukrairabhīvṛtam

apāvṛṇod dharibhiradribhiḥ sutamud ghā haribhirājata
1 kings chapter 17| 1 kings chapter 17
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 44