Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 47

Rig Veda Book 3. Hymn 47

Rig Veda Book 3 Hymn 47

मरुत्वानिन्द्र वर्षभो रणाय पिबा सोममनुष्वधं मदाय

आ सिञ्चस्व जठरे मध्व ऊर्मिं तवं राजासि परदिवः सुतानाम

सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वर्त्रहा शूर विद्वान

जहि शत्रून्रप मर्धो नुदस्वाथाभयं कर्णुहि विश्वतो नः

उत रतुभिर्र्तुपाः पाहि सोममिन्द्र देवेभिः सखिभिः सुतं नः

यानाभजो मरुतो ये तवान्वहन वर्त्रमदधुस्तुभ्यमोजः

ये तवाहिहत्ये मघवन्नवर्धन ये शाम्बरे हरिवो ये गविष्टौ

ये तवा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः

मरुत्वन्तं वर्षभं वाव्र्धानमकवारिं दिव्यं शासमिन्द्रम

विश्वासाहमवसे नूतनायोग्रं सहोदामिह तंहुवेम


marutvānindra vṛṣabho raṇāya pibā somamanuṣvadhaṃ madāya

ā siñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām

sajoṣā indra saghaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān

jahi śatrūnrapa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato na


uta ṛtubhirṛtupāḥ pāhi somamindra devebhiḥ sakhibhiḥ sutaṃ naḥ

yānābhajo maruto ye tvānvahan vṛtramadadhustubhyamoja


ye tvāhihatye maghavannavardhan ye śāmbare harivo ye ghaviṣṭau

ye tvā nūnamanumadanti viprāḥ pibendra somaṃ saghaṇo marudbhi


marutvantaṃ vṛṣabhaṃ vāvṛdhānamakavāriṃ divyaṃ śāsamindram

viśvāsāhamavase nūtanāyoghraṃ sahodāmiha taṃhuvema
umma theologica question 75| umma theologica question 75
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 47