Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 49

Rig Veda Book 3. Hymn 49

Rig Veda Book 3 Hymn 49

शंसा महामिन्द्रं यस्मिन विश्वा आ कर्ष्टयः सोमपाः काममव्यन

यं सुक्रतुं धिषणे विभ्वतष्टं घनं वर्त्राणां जनयन्त देवाः

यं नु नकिः पर्तनासु सवराजं दविता तरति नर्तमं हरिष्ठाम

इनतमः सत्वभिर्यो ह शूषैः पर्थुज्रया अमिनादायुर्दस्योः

सहावा पर्त्सु तरणिर्नार्वा वयानशी रोदसी मेहनावान

भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो वयोधाः

धर्ता दिवो रजसस पर्ष्ट ऊर्ध्वो रथो न वायुर्वसुभिर्नियुत्वान

कषपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम

शुनं हुवेम...

aṃsā mahāmindraṃ yasmin viśvā ā kṛṣṭayaḥ somapāḥ kāmamavyan

yaṃ sukratuṃ dhiṣaṇe vibhvataṣṭaṃ ghanaṃ vṛtrāṇāṃ janayanta devāḥ


yaṃ nu nakiḥ pṛtanāsu svarājaṃ dvitā tarati nṛtamaṃ hariṣṭhām

inatamaḥ satvabhiryo ha śūṣaiḥ pṛthujrayā aminādāyurdasyo


sahāvā pṛtsu taraṇirnārvā vyānaśī rodasī mehanāvān

bhagho na kāre havyo matīnāṃ piteva cāruḥ suhavo vayodhāḥ


dhartā divo rajasas pṛṣṭa ūrdhvo ratho na vāyurvasubhirniyutvān

kṣapāṃ vastā janitā sūryasya vibhaktā bhāghaṃ dhiṣaṇeva vājam

śunaṃ huvema...
ong of solomon chapter 8| ong of solomon chapter 8
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 49