Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 5

Rig Veda Book 3. Hymn 5

Rig Veda Book 3 Hymn 5

परत्यग्निरुषसश्चेकितानो.अबोधि विप्रः पदवीः कवीनाम

पर्थुपाजा देवयद्भिः समिद्धो.अप दवारा तमसो वह्निरावः

परेद वग्निर्वाव्र्धे सतोमेभिर्गीर्भि सतोतॄणां नमस्य उक्थैः

पूर्वीर्र्तस्य सन्द्र्शश्चकानः सं दूतो अद्यौदुषसो विरोके

अधाय्यग्निर्मानुषीषु विक्ष्वपां गर्भो मित्र रतेन साधन

आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्योमतीनाम

मित्रो अग्निर्भवति यत समिद्धो मित्रो होता वरुणो जातवेदाः

मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम

पाति परियं रिपो अग्रं पदं वेः पाति यज्वश्चरञंसूर्यस्य

पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादं रष्वः

रभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान

ससस्य चर्म घर्तवत पदं वेस्तदिदग्नी रक्षत्यप्रयुछन

आ योनिमग्निर्घ्र्तवन्तमस्थात पर्थुप्रगाणमुशन्तमुशानः

दीद्यानः शुचिर्र्ष्वः पावकः पुनः-पुनर्मातरा नव्यसी कः

सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति परस्वो घर्तेन

आप इव परवता शुम्भमाना उरुश्यदग्निः पित्रोरुपस्थे

उदु षटुतः समिधा यह्वो अद्यौद वर्ष्मन दिवो अधि नाभा पर्थिव्याः

मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद यजथाय देवान

उदस्तम्भीत समिधा नाकं रष्वो.अग्निर्भवन्नुत्तमो रोचनानाम

यदी भर्गुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे

इळामग्ने...


pratyaghniruṣasaścekitāno.abodhi vipraḥ padavīḥ kavīnām

pṛthupājā devayadbhiḥ samiddho.apa dvārā tamaso vahnirāva


pred vaghnirvāvṛdhe stomebhirghīrbhi stotṝṇāṃ namasya ukthaiḥ

pūrvīrṛtasya sandṛśaścakānaḥ saṃ dūto adyauduṣaso viroke

adhāyyaghnirmānuṣīṣu vikṣvapāṃ gharbho mitra ṛtena sādhan

ā haryato yajataḥ sānvasthādabhūdu vipro havyomatīnām

mitro aghnirbhavati yat samiddho mitro hotā varuṇo jātavedāḥ


mitro adhvaryuriṣiro damūnā mitraḥ sindhūnāmuta parvatānām

pāti priyaṃ ripo aghraṃ padaṃ veḥ pāti yajvaścarañaṃsūryasya

pāti nābhā saptaśīrṣāṇamaghniḥ pāti devānāmupamādaṃ ṛṣva

bhuścakra īḍyaṃ cāru nāma viśvāni devo vayunāni vidvān

sasasya carma ghṛtavat padaṃ vestadidaghnī rakṣatyaprayuchan

ā
yonimaghnirghṛtavantamasthāt pṛthupraghāṇamuśantamuśānaḥ

dīdyānaḥ śucirṛṣvaḥ pāvakaḥ punaḥ-punarmātarā navyasī ka


sadyo jāta oṣadhībhirvavakṣe yadī vardhanti prasvo ghṛtena

āpa iva pravatā śumbhamānā uruśyadaghniḥ pitrorupasthe

udu ṣṭutaḥ samidhā yahvo adyaud varṣman divo adhi nābhā pṛthivyāḥ


mitro aghnirīḍyo mātariśvā dūto vakṣad yajathāya devān

udastambhīt samidhā nākaṃ ṛṣvo.aghnirbhavannuttamo rocanānām

yadī bhṛghubhyaḥ pari mātariśvā ghuhā santaṃ havyavāhaṃ samīdhe

iḷāmaghne...
anskrit mahabharata| anskrit mahabharata
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 5