Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 50

Rig Veda Book 3. Hymn 50

Rig Veda Book 3 Hymn 50

इन्द्रः सवाहा पिबतु यस्य सोम आगत्या तुम्रो वर्षभो मरुत्वान

ओरुव्यचाः पर्णतामेभिरन्नैरास्य हविस्तन्वःकामं रध्याः

आ ते सपर्यू जवसे युनज्मि ययोरनु परदिवः शरुष्टिमावः

इह तवा धेयुर्हरयः सुशिप्र पिबा तवस्य सुषुतस्य चारोः

गोभिर्मिमिक्षुं दधिरे सुपारमिन्द्रं जयैष्ठ्याय धायसे गर्णानाः

मन्दानः सोमं पपिवान रजीषिन समस्मभ्यं पुरुधा गा इषण्य

इमं कामं...

शुनं हुवेम...


indraḥ svāhā pibatu yasya soma āghatyā tumro vṛṣabho marutvān

oruvyacāḥ pṛṇatāmebhirannairāsya havistanvaḥkāmaṃ ṛdhyāḥ

ā
te saparyū javase yunajmi yayoranu pradivaḥ śruṣṭimāvaḥ

iha tvā dheyurharayaḥ suśipra pibā tvasya suṣutasya cāro


ghobhirmimikṣuṃ dadhire supāramindraṃ jyaiṣṭhyāya dhāyase ghṛṇānāḥ


mandānaḥ somaṃ papivān ṛjīṣin samasmabhyaṃ purudhā ghā iṣaṇya

imaṃ kāmaṃ...

unaṃ huvema...

john locke second treatise chapter 7| john locke second treatise chapter 5
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 50