Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 53

Rig Veda Book 3. Hymn 53

Rig Veda Book 3 Hymn 53

इन्द्रापर्वता बर्हता रथेन वामीरिष आ वहतं सुवीराः

वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिळया मदन्ता

तिष्ठा सु कं मघवन मा परा गाः सोमस्य नु तवा सुषुतस्य यक्षि

पितुर्न पुत्रः सिचमा रभे त इन्द्र सवादिष्ठया गिरा शचीवः

शंसावाध्वर्यो परति मे गर्णीहीन्द्राय वाहः कर्णवाव जुष्टम

एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम

जायेदस्तं मघवन सेदु योनिस्तदित तवा युक्ता हरयो वहन्तु

यदा कदा च सुनवाम सोममग्निष टवा दूतो धन्वात्यछ

परा याहि मघवन्ना च याहीन्द्र भरातरुभयत्रा ते अर्थम

यत्रा रथस्य बर्हतो निधानं विमोचनं वाजिनो रासभस्य

अपाः सोममस्तमिन्द्र पर याहि कल्याणीर्जया सुरणंग्र्हे ते

यत्रा रथस्य बर्हतो निधानं विमोचनं वाजिनोदक्षिणावत

इमे भोजा अङगिरसो विरूपा दिवस पुत्रासो असुरस्य वीराः

विश्वामित्राय ददतो मघानि सहस्रसावे पर तिरन्त आयुः

रूपं-रूपं मघवा बोभवीति मायाः कर्ण्वानस्तन्वं परि सवाम

तरिर्यद दिवः परि मुहूर्तमागात सवैर्मन्त्रैरन्र्तुपा रतावा

महान रषिर्देवजा देवजूतो.अस्तभ्नात सिन्धुमर्णवं नर्चक्षाः

विश्वामित्रो यदवहत सुदासमप्रियायत कुशिकेभिरिन्द्रः

हंसा इव कर्णुथ शलोकमद्रिभिर्मदन्तो गीर्भिरध्वरे सुते सचा

देवेभिर्विप्रा रषयो नर्चक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु

उप परेत कुशिकाश्चेतयध्वमश्वं राये पर मुञ्चता सुदासः

राजा वर्त्रं जङघनत परागपागुदगथा यजाते वर आ पर्थिव्याः

य इमे रोदसी उभे अहमिन्द्रमतुष्टवम

विश्वामित्रस्यरक्षति बरह्मेदं भारतं जनम

विश्वामित्रा अरासत बरह्मेन्द्राय वज्रिणे

करदिन नः सुराधसः

किं ते कर्ण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्तिघर्मम

आ नो भर परमगन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः

ससर्परीरमतिं बाधमाना बर्हन मिमाय जमदग्निदत्ता

आ सूर्यस्य दुहिता ततान शरवो देवेष्वम्र्तमजुर्यम

ससर्परीरभरत तूयमेभ्यो.अधि शरवः पाञ्चजन्यासु कर्ष्टिषु

सा पक्ष्या नव्यमायुर्दधाना यां मे पलस्तिजमदग्नयो ददुः

सथिरौ गावौ भवतां वीळुरक्षो मेषा वि वर्हि मा युगं वि शारि

इन्द्रः पातल्ये ददतां शरीतोररिष्टनेमे अभि नः सचस्व

बलं धेहि तनूषु नो बलमिन्द्रानळुत्सु नः

बलं तोकाय तनयाय जीवसे तवं हि बलदा असि

अभि वययस्व खदिरस्य सारमोजो धेहि सपन्दने शिंशपायाम

अक्ष वीळो वीळित वीळयस्व मा यामादस्मादव जीहिपो नः

अयमस्मान वनस्पतिर्मा च हा मा च रीरिषत

सवस्त्याग्र्हेभ्य आवसा आ विमोचनात

इन्द्रोतिभिर्बहुलाभिर्नो अद्य याच्छ्रेष्ठाभिर्मघवञ्छूर जिन्व

यो नो दवेष्ट्यधरः सस पदीष्ट यमु दविष्मस्तमु पराणो जहातु

परशुं चिद वि तपति शिम्बलं चिद वि वर्श्चति

उखा चिदिन्द्र येषन्ती परयस्ता फेनमस्यति

न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः

नावाजिनं वाजिना हासयन्ति न गर्दभं पुरो अश्वान नयन्ति

इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर्न परपित्वम

हिन्वन्त्यश्वमरणं न नित्यं जयावाजं परि णयन्त्याजौ


indrāparvatā bṛhatā rathena vāmīriṣa ā vahataṃ suvīrāḥ


vītaṃ havyānyadhvareṣu devā vardhethāṃ ghīrbhīriḷayā madantā

tiṣṭhā su kaṃ maghavan mā parā ghāḥ somasya nu tvā suṣutasya yakṣi

piturna putraḥ sicamā rabhe ta indra svādiṣṭhayā ghirā śacīva

aṃsāvādhvaryo prati me ghṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam

edaṃ barhiryajamānasya sīdāthā ca bhūdukthamindrāya śastam

jāyedastaṃ maghavan sedu yonistadit tvā yuktā harayo vahantu

yadā kadā ca sunavāma somamaghniṣ ṭvā dūto dhanvātyacha

parā yāhi maghavannā ca yāhīndra bhrātarubhayatrā te artham

yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino rāsabhasya

apāḥ somamastamindra pra yāhi kalyāṇīrjayā suraṇaṃghṛhe te

yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājinodakṣiṇāvat

ime bhojā aṅghiraso virūpā divas putrāso asurasya vīrāḥ


viśvāmitrāya dadato maghāni sahasrasāve pra tiranta āyu


rūpaṃ-rūpaṃ maghavā bobhavīti māyāḥ kṛṇvānastanvaṃ pari svām

triryad divaḥ pari muhūrtamāghāt svairmantrairanṛtupā ṛtāvā

mahān ṛṣirdevajā devajūto.astabhnāt sindhumarṇavaṃ nṛcakṣāḥ


viśvāmitro yadavahat sudāsamapriyāyata kuśikebhirindra


haṃsā iva kṛṇutha ślokamadribhirmadanto ghīrbhiradhvare sute sacā

devebhirviprā ṛṣayo nṛcakṣaso vi pibadhvaṃ kuśikāḥ somyaṃ madhu

upa preta kuśikāścetayadhvamaśvaṃ rāye pra muñcatā sudāsaḥ

rājā vṛtraṃ jaṅghanat prāghapāghudaghathā yajāte vara ā pṛthivyāḥ


ya ime rodasī ubhe ahamindramatuṣṭavam

viśvāmitrasyarakṣati brahmedaṃ bhārataṃ janam

viśvāmitrā arāsata brahmendrāya vajriṇe

karadin naḥ surādhasa


kiṃ te kṛṇvanti kīkaṭeṣu ghāvo nāśiraṃ duhre na tapantigharmam

ā no bhara pramaghandasya vedo naicāśākhaṃ maghavanrandhayā na


sasarparīramatiṃ bādhamānā bṛhan mimāya jamadaghnidattā

ā
sūryasya duhitā tatāna śravo deveṣvamṛtamajuryam

sasarparīrabharat tūyamebhyo.adhi śravaḥ pāñcajanyāsu kṛṣṭiṣu

sā pakṣyā navyamāyurdadhānā yāṃ me palastijamadaghnayo dadu


sthirau ghāvau bhavatāṃ vīḷurakṣo meṣā vi varhi mā yughaṃ vi śāri

indraḥ pātalye dadatāṃ śarītorariṣṭaneme abhi naḥ sacasva

balaṃ dhehi tanūṣu no balamindrānaḷutsu naḥ

balaṃ tokāya tanayāya jīvase tvaṃ hi baladā asi

abhi vyayasva khadirasya sāramojo dhehi spandane śiṃśapāyām

akṣa vīḷo vīḷita vīḷayasva mā yāmādasmādava jīhipo na


ayamasmān vanaspatirmā ca hā mā ca rīriṣat

svastyāghṛhebhya āvasā ā vimocanāt

indrotibhirbahulābhirno adya yācchreṣṭhābhirmaghavañchūra jinva

yo no dveṣṭyadharaḥ sas padīṣṭa yamu dviṣmastamu prāṇo jahātu

paraśuṃ cid vi tapati śimbalaṃ cid vi vṛścati

ukhā cidindra yeṣantī prayastā phenamasyati

na sāyakasya cikite janāso lodhaṃ nayanti paśu manyamānāḥ


nāvājinaṃ vājinā hāsayanti na ghardabhaṃ puro aśvān nayanti

ima indra bharatasya putrā apapitvaṃ cikiturna prapitvam

hinvantyaśvamaraṇaṃ na nityaṃ jyāvājaṃ pari ṇayantyājau
in jataka| jataka pdf
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 53