Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 54

Rig Veda Book 3. Hymn 54

Rig Veda Book 3 Hymn 54

इमं महे विदथ्याय शूषं शश्वत कर्त्व ईड्यय पर जभ्रुः

शर्णोतु नो दम्येभिरनीकैः शर्णोत्वग्निर्दिव्यैरजस्रः

महि महे दिवे अर्चा पर्थिव्यै कामो म इछञ्चरति परजानन

ययोर्ह सतोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः

युवोर्र्तं रोदसी सत्यमस्तु महे षु णः सुविताय पर भूतम

इदं दिवे नमो अग्ने पर्थिव्यै सपर्यामि परयसा यामि रत्नम

उतो हि वां पूर्व्या आविविद्र रतावरी रोदसी सत्यवाचः

नरश्चिद वां समिथे शूरसातौ ववन्दिरे पर्थिवि वेविदानाः

को अद्धा वेद क इह पर वोचद देवानछा पथ्या का समेति

दद्र्श्र एषामवमा सदांसि परेषु या गुह्येषु वरतेषु

कविर्न्र्चक्षा अभि षीमचष्ट रतस्य योना विघ्र्ते मदन्ती

नाना चक्राते सदनं यथा वः समानेन करतुना संविदाने

समान्या वियुते दूरेन्ते धरुवे पदे तस्थतुर्जागरूके

उत सवसारा युवती भवन्ती आदु बरुवाते मिथुनानि नाम

विश्वेदेते जनिमा सं विविक्तो महो देवान बिभ्रती न वयथेते

एजद धरुवं पत्यते विश्वमेकं चरत पतत्रि विषुणं वि जातम

सना पुराणमध्येम्यारान महः पितुर्जनितुर्जामि तन नः

देवासो यत्र पनितार एवैरुरौ पथि वयुते तस्थुरन्तः

इमं सतोमं रोदसी पर बरवीम्य रदूदराः शर्णवन्नग्निजिह्वाः

मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः

हिरण्यपाणिः सविता सुजिह्वस्त्रिरा दिवो विदथे पत्यमानः

देवेषु च सवितः शलोकमश्रेरादस्मभ्यमा सुवसर्वतातिम

सुक्र्त सुपाणिः सववान रतावा देवस्त्वष्टावसे तानि नोधात

पूषण्वन्त रभवो मादयध्वमूर्ध्वग्रावाणो अध्वरमतष्ट

विद्युद्रथा मरुत रष्टिमन्तो दिवो मर्या रतजाता अयासः

सरस्वती शर्णवन यज्ञियासो धाता रयिं सहवीरं तुरासः

विष्णुं सतोमासः पुरुदस्ममर्का भगस्येव कारिणो यामनि गमन

उरुक्रमः ककुहो यस्य पूर्विर्न मर्धन्ति युवतयोजनित्रीः

इन्द्रो विश्वैर्वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा

पुरन्दरो वर्त्रहा धर्ष्णुषेणः संग्र्भ्या न आ भरा भूरि पश्वः

नासत्या मे पितरा बन्धुप्र्छा सजात्यमश्विनोश्चारु नाम

युवं हि सथो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैरदब्धा

महत तद वः कवयश्चारु नाम यद ध देव भवथ विश्व इन्द्रे

सख रभुभिः पुरुहूत परियेभिरिमां धियं सातये तक्षता नः

अर्यमा णो अदितिर्यज्ञियासो.अदब्धानि वरुणस्य वरतानि

युयोत नो अनपत्यानि गन्तोः परजावान नः पशुमानस्तु गातुः

देवानां दूतः पुरुध परसूतो.अनागान नो वोचतु सर्वताता

शर्णोतु नः पर्थिवी दयौरुतापः सूर्यो नक्षत्रैरुर्वन्तरिक्षम

शर्ण्वन्तु नो वर्षणः पर्वतासो धरुवक्षेमास इळया मदन्तः

आदित्यैर्नो अदितिः शर्णोतु यछन्तु नो मरुतः शर्मभद्रम

सदा सुगः पितुमानस्तु पन्था मध्व देवा ओषधीः सम्पिप्र्क्त

भगो मे अग्ने सख्ये न मर्ध्या उद रायो अश्यां सदनं पुरुक्षोः

सवदस्व हव्या समिषो दिदीह्यस्मद्र्यक सं मिमीहि शरवांसि

विश्वानग्ने पर्त्सु तञ जेषि शत्रूनहा विश्वा सुमना दीदिही नः


imaṃ mahe vidathyāya śūṣaṃ śaśvat kṛtva īḍyaya pra jabhru

śṛ
otu no damyebhiranīkaiḥ śṛotvaghnirdivyairajasra


mahi mahe dive arcā pṛthivyai kāmo ma ichañcarati prajānan

yayorha stome vidatheṣu devāḥ saparyavo mādayante sacāyo


yuvorṛtaṃ rodasī satyamastu mahe ṣu ṇaḥ suvitāya pra bhūtam

idaṃ dive namo aghne pṛthivyai saparyāmi prayasā yāmi ratnam

uto hi vāṃ pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ

naraścid vāṃ samithe śūrasātau vavandire pṛthivi vevidānāḥ


ko addhā veda ka iha pra vocad devānachā pathyā kā sameti

dadṛśra eṣāmavamā sadāṃsi pareṣu yā ghuhyeṣu vrateṣu

kavirnṛcakṣā abhi ṣīmacaṣṭa ṛtasya yonā vighṛte madantī

nānā cakrāte sadanaṃ yathā vaḥ samānena kratunā saṃvidāne

samānyā viyute dūreante dhruve pade tasthaturjāgharūke

uta svasārā yuvatī bhavantī ādu bruvāte mithunāni nāma

viśvedete janimā saṃ vivikto maho devān bibhratī na vyathete

ejad dhruvaṃ patyate viśvamekaṃ carat patatri viṣuṇaṃ vi jātam

sanā purāṇamadhyemyārān mahaḥ piturjaniturjāmi tan naḥ

devāso yatra panitāra evairurau pathi vyute tasthuranta


imaṃ stomaṃ rodasī pra bravīmy ṛdūdarāḥ śṛavannaghnijihvāḥ


mitraḥ samrājo varuṇo yuvāna ādityāsaḥ kavayaḥ paprathānāḥ


hiraṇyapāṇiḥ savitā sujihvastrirā divo vidathe patyamānaḥ

deveṣu ca savitaḥ ślokamaśrerādasmabhyamā suvasarvatātim

sukṛt supāṇiḥ svavān ṛtāvā devastvaṣṭāvase tāni nodhāt

pūṣaṇvanta ṛbhavo mādayadhvamūrdhvaghrāvāṇo adhvaramataṣṭa

vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ

sarasvatī śṛavan yajñiyāso dhātā rayiṃ sahavīraṃ turāsa


viṣṇuṃ stomāsaḥ purudasmamarkā bhaghasyeva kāriṇo yāmani ghman

urukramaḥ kakuho yasya pūrvirna mardhanti yuvatayojanitrīḥ


indro viśvairvīryaiḥ patyamāna ubhe ā paprau rodasī mahitvā

purandaro vṛtrahā dhṛṣṇuṣeṇaḥ saṃghṛbhyā na ā bharā bhūri paśva


nāsatyā me pitarā bandhupṛchā sajātyamaśvinoścāru nāma

yuvaṃ hi stho rayidau no rayīṇāṃ dātraṃ rakṣethe akavairadabdhā

mahat tad vaḥ kavayaścāru nāma yad dha deva bhavatha viśva indre

sakha ṛbhubhiḥ puruhūta priyebhirimāṃ dhiyaṃ sātaye takṣatā na


aryamā ṇo aditiryajñiyāso.adabdhāni varuṇasya vratāni

yuyota no anapatyāni ghantoḥ prajāvān naḥ paśumānastu ghātu


devānāṃ dūtaḥ purudha prasūto.anāghān no vocatu sarvatātā

śṛ
otu naḥ pṛthivī dyaurutāpaḥ sūryo nakṣatrairurvantarikṣam

śṛ
vantu no vṛṣaṇaḥ parvatāso dhruvakṣemāsa iḷayā madanta

dityairno aditiḥ śṛotu yachantu no marutaḥ śarmabhadram

sadā sughaḥ pitumānastu panthā madhva devā oṣadhīḥ sampipṛkta

bhagho me aghne sakhye na mṛdhyā ud rāyo aśyāṃ sadanaṃ purukṣo


svadasva havyā samiṣo didīhyasmadryak saṃ mimīhi śravāṃsi

viśvānaghne pṛtsu tañ jeṣi śatrūnahā viśvā sumanā dīdihī naḥ
how far is it to the earth's core| how far down is the earth's core
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 54