Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 57

Rig Veda Book 3. Hymn 57

Rig Veda Book 3 Hymn 57

पर मे विविक्वानविदन मनीषां धेनुं चरन्तीं परयुतामगोपाम

सद्यश्चिद या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः

इन्द्रः सु पूषा वर्षणा सुहस्ता दिवो न परीताः शशयं दुदुह्रे

विश्वे यदस्यां रणयन्त देवाः पर वो.अत्र वसवः सुम्नमश्याम

या जामयो वर्ष्ण इछन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन

अछा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि

अछा विवक्मि रोदसी सुमेके गराव्णो युजानो अध्वरे मनीषा

इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः

या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची

तयेह विश्वानवसे यजत्राना सादय पायया चा मधूनि

या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद देव चित्रा

तामस्मभ्यं परमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम


pra me vivikvānavidan manīṣāṃ dhenuṃ carantīṃ prayutāmaghopām

sadyaścid yā duduhe bhūri dhāserindrastadaghniḥ panitāro asyāḥ


indraḥ su pūṣā vṛṣaṇā suhastā divo na prītāḥ śaśayaṃ duduhre

viśve yadasyāṃ raṇayanta devāḥ pra vo.atra vasavaḥ sumnamaśyām

yā jāmayo vṛṣṇa ichanti śaktiṃ namasyantīrjānate gharbhamasmin

achā putraṃ dhenavo vāvaśānā mahaścaranti bibhrataṃ vapūṃṣi

achā vivakmi rodasī sumeke ghrāvṇo yujāno adhvare manīṣā


imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ


yā te jihvā madhumatī sumedhā aghne deveṣūcyata urūcī

tayeha viśvānavase yajatrānā sādaya pāyayā cā madhūni

yā te aghne parvatasyeva dhārāsaścantī pīpayad deva citrā

tāmasmabhyaṃ pramatiṃ jātavedo vaso rāsva sumatiṃ viśvajanyām
avatar book 3 chapter 4 part| avatar book 3 chapter 4 part
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 57