Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 60

Rig Veda Book 3. Hymn 60

Rig Veda Book 3 Hymn 60

इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा

याभिर्मायाभिः परतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश

याभिः शचीभिश्चमसानपिंशत यया धिया गामरिणीत चर्मणः

येन हरी मनसा निरतक्षत तेन देवत्वं रभवः समानश

इन्द्रस्य सख्यं रभवः समानशुर्मनोर्नपातो अपसो दधन्विरे

सौधन्वनासो अम्र्तत्वमेरिरे विष्ट्वी शमीभिः सुक्र्तः सुक्र्त्यया

इन्द्रेण याथ सरथं सुते सचानथो वशानां भवथासह शरिया

न वः परतिमै सुक्र्तानि वाघतः सौधन्वना रभवो वीर्याणि च

इन्द्र रभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वर्षस्वा गभस्त्योः

धियेषितो मघवन दाशुषो गर्हे सौधन्वनेभिः सह मत्स्वा नर्भिः

इन्द्र रभुमान वाजवान मत्स्वेह नो.अस्मिन सवने शच्या पुरुष्टुत

इमानि तुभ्यं सवसराणि येमिरे वरता देवानां मनुषश्च धर्मभिः

इन्द्र रभुभिर्वाजिभिर्वाजयन्निह सतोमं जरितुरुप याहि यज्ञियम

शतं केतेभिरिषिरेभिरायवे सहस्रणीथोध्वरस्य होमनि


iheha vo manasā bandhutā nara uśijo jaghmurabhi tāni vedasā

yābhirmāyābhiḥ pratijūtivarpasaḥ saudhanvanā yajñiyaṃ bhāghamānaśa

yābhiḥ śacībhiścamasānapiṃśata yayā dhiyā ghāmariṇīta carmaṇaḥ

yena harī manasā niratakṣata tena devatvaṃ ṛbhavaḥ samānaśa

indrasya sakhyaṃ ṛbhavaḥ samānaśurmanornapāto apaso dadhanvire

saudhanvanāso amṛtatvamerire viṣṭvī śamībhiḥ sukṛtaḥ sukṛtyayā

indreṇa yātha sarathaṃ sute sacānatho vaśānāṃ bhavathāsaha śriyā

na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca

indra ṛbhubhirvājavadbhiḥ samukṣitaṃ sutaṃ somamā vṛṣasvā ghabhastyoḥ

dhiyeṣito maghavan dāśuṣo ghṛhe saudhanvanebhiḥ saha matsvā nṛbhi


indra ṛbhumān vājavān matsveha no.asmin savane śacyā puruṣṭuta

imāni tubhyaṃ svasarāṇi yemire vratā devānāṃ manuṣaśca dharmabhi


indra ṛbhubhirvājibhirvājayanniha stomaṃ jariturupa yāhi yajñiyam

śataṃ ketebhiriṣirebhirāyave sahasraṇīthoadhvarasya homani
london polyglot bible| london polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 60