Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 61

Rig Veda Book 3. Hymn 61

Rig Veda Book 3 Hymn 61

उषो वाजेन वाजिनि परचेता सतोमं जुषस्व गर्णतो मघोनि

पुराणी देवि युवतिः पुरन्धिरनु वरतं चरसि विश्ववारे

उषो देव्यमर्त्या वि भाहि चन्द्ररथा सून्र्ता ईरयन्ती

आ तवा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पर्थुपाजसो ये

उषः परतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यम्र्तस्य केतुः

समानमर्थं चरणीयमाना चक्रमिव नव्यस्या वव्र्त्स्व

अव सयूमेव चिन्वती मघोन्युषा याति सवसरस्य पत्नी

सवर्जनन्ती सुभगा सुदंसा आन्ताद दिवः पप्रथ आ पर्थिव्याः

अछा वो देवीमुषसं विभातीं पर वो भरध्वं नमसा सुव्र्क्तिम

ऊर्ध्वं मधुधा दिवि पाजो अश्रेत पर रोचना रुरुचे रण्वसन्द्र्क

रतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात

आयतीमग्न उषसं विभातीं वाममेषि दरविणं भिक्षमाणः

रतस्य बुध्न उषसामिषण्यन वर्षा मही रोदसी आ विवेश

मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा


uṣo vājena vājini pracetā stomaṃ juṣasva ghṛṇato maghoni

purāṇī devi yuvatiḥ purandhiranu vrataṃ carasi viśvavāre

uṣo devyamartyā vi bhāhi candrarathā sūnṛtā īrayantī

ā
tvā vahantu suyamāso aśvā hiraṇyavarṇāṃ pṛthupājaso ye

uṣaḥ pratīcī bhuvanāni viśvordhvā tiṣṭhasyamṛtasya ketuḥ

samānamarthaṃ caraṇīyamānā cakramiva navyasyā vavṛtsva

ava syūmeva cinvatī maghonyuṣā yāti svasarasya patnī

svarjanantī subhaghā sudaṃsā āntād divaḥ papratha ā pṛthivyāḥ


achā vo devīmuṣasaṃ vibhātīṃ pra vo bharadhvaṃ namasā suvṛktim

ūrdhvaṃ madhudhā divi pājo aśret pra rocanā ruruce raṇvasandṛk

tāvarī divo arkairabodhyā revatī rodasī citramasthāt

āyatīmaghna uṣasaṃ vibhātīṃ vāmameṣi draviṇaṃ bhikṣamāṇa

tasya budhna uṣasāmiṣaṇyan vṛṣā mahī rodasī ā viveśa

mahī mitrasya varuṇasya māyā candreva bhānuṃ vi dadhe purutrā
country cruise carnival conquest| franciscan friars ofm
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 61