Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 62

Rig Veda Book 3. Hymn 62

Rig Veda Book 3 Hymn 62

इमा उ वां भर्मयो मन्यमाना युवावते न तुज्या अभूवन

कव तयदिन्द्रावरुणा यशो वां येन समा सिनं भरथः सखिभ्यः

अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति

सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पर्थिव्या शर्णुतं हवम्मे

अस्मे तदिन्द्रावरुणा वसु षयादस्मे रयिर्मरुतः सर्ववीरः

अस्मान वरूत्रीः शरणैरवन्त्वस्मान होत्रा भारती दक्षिणाभिः

बर्हस्पते जुषस्व नो हव्यानि विश्वदेव्य

रास्व रत्नानि दाशुषे

शुचिमर्कैर्ब्र्हस्पतिमध्वरेषु नमस्यत

अनाम्योज आचके

वर्षभं चर्षणीनां विश्वरूपमदाभ्यम

बर्हस्पतिंवरेण्यम

इयं ते पूषन्नाघ्र्णे सुष्टुतिर्देव नव्यसी

अस्माभिस्तुभ्यं शस्यते

तां जुषस्व गिरं मम वाजयन्तीमवा धियम

वधूयुरिव योषणाम

यो विश्वाभि विपश्यति भुवना सं च पश्यति

स नः पूषाविता भुवत

तत सवितुर्वरेण्यं भर्गो देवस्य धीमहि

धियो यो नः परचोदयात

देवस्य सवितुर्वयं वाजयन्तः पुरन्ध्या

भगस्य रातिमीमहे

देवं नरः सवितारं विप्रा यज्ञैः सुव्र्क्तिभिः

नमस्यन्ति धियेषिताः

सोमो जिगाति गातुविद देवानामेति निष्क्र्तम

रतस्य योनिमासदम

सोमो अस्मभ्यं दविपदे चतुष्पदे च पशवे

अनमीवा इषस करत

अस्माकमायुर्वर्धयन्नभिमातीः सहमानः

सोमः सधस्थमासदत

आ नो मित्रावरुणा घर्तैर्गव्यूतिमुक्षतम

मध्वा रजांसि सुक्रतू

उरुशंसा नमोव्र्धा मह्ना दक्षस्य राजथः

दराघिष्ठाभिः शुचिव्रता

गर्णाना जमदग्निना योनाव रतस्य सीदतम

पातं सोमं रताव्र्धा


imā u vāṃ bhṛmayo manyamānā yuvāvate na tujyā abhūvan

kva tyadindrāvaruṇā yaśo vāṃ yena smā sinaṃ bharathaḥ sakhibhya


ayamu vāṃ purutamo rayīyañchaśvattamamavase johavīti

sajoṣāvindrāvaruṇā marudbhirdivā pṛthivyā śṛutaṃ havamme

asme tadindrāvaruṇā vasu ṣyādasme rayirmarutaḥ sarvavīraḥ

asmān varūtrīḥ śaraṇairavantvasmān hotrā bhāratī dakṣiṇābhi


bṛhaspate juṣasva no havyāni viśvadevya

rāsva ratnāni dāśuṣe

śucimarkairbṛhaspatimadhvareṣu namasyata

anāmyoja ācake

vṛṣabhaṃ carṣaṇīnāṃ viśvarūpamadābhyam

bṛhaspatiṃvareṇyam

iyaṃ te pūṣannāghṛṇe suṣṭutirdeva navyasī

asmābhistubhyaṃ śasyate

tāṃ juṣasva ghiraṃ mama vājayantīmavā dhiyam

vadhūyuriva yoṣaṇām

yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati

sa naḥ pūṣāvitā bhuvat

tat saviturvareṇyaṃ bhargho devasya dhīmahi

dhiyo yo naḥ pracodayāt

devasya saviturvayaṃ vājayantaḥ purandhyā

bhaghasya rātimīmahe

devaṃ naraḥ savitāraṃ viprā yajñaiḥ suvṛktibhiḥ

namasyanti dhiyeṣitāḥ


somo jighāti ghātuvid devānāmeti niṣkṛtam

ṛtasya yonimāsadam

somo asmabhyaṃ dvipade catuṣpade ca paśave

anamīvā iṣas karat

asmākamāyurvardhayannabhimātīḥ sahamānaḥ

somaḥ sadhasthamāsadat

ā
no mitrāvaruṇā ghṛtairghavyūtimukṣatam

madhvā rajāṃsi sukratū

uruśaṃsā namovṛdhā mahnā dakṣasya rājathaḥ

drāghiṣṭhābhiḥ śucivratā

ghṛṇānā jamadaghninā yonāv ṛtasya sīdatam

pātaṃ somaṃ ṛtāvṛdhā
polyglot bible| bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 3. Hymn 62