Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 1

Rig Veda Book 4. Hymn 1

Rig Veda Book 4 Hymn 1

तवां हय अग्ने सदम इत समन्यवो देवासो देवम अरतिं नयेरिर इति करत्वा नयेरिरे

अमर्त्यं यजत मर्त्येष्व आ देवम आदेवं जनत परचेतसं विश्वम आदेवं जनत परचेतसम

स भरातरं वरुणम अग्न आ वव्र्त्स्व देवां अछा सुमती यज्ञवनसं जयेष्ठं यज्ञवनसम

रतावानम आदित्यं चर्षणीध्र्तं राजानं चर्षणीध्र्तम

सखे सखायम अभ्य आ वव्र्त्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या

अग्ने मर्ळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु तोकाय तुजे शुशुचान शं कर्ध्य अस्मभ्यं दस्म शं कर्धि

तवं नो अग्ने वरुणस्य विद्वान देवस्य हेळो ऽव यासिसीष्ठाः

यजिष्ठो वह्नितमः शोशुचानो विश्वा दवेषांसि पर मुमुग्ध्य अस्मत

स तवं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो वयुष्टौ

अव यक्ष्व नो वरुणं रराणो वीहि मर्ळीकं सुहवो न एधि

अस्य शरेष्ठा सुभगस्य संद्र्ग देवस्य चित्रतमा मर्त्येषु

शुचि घर्तं न तप्तम अघ्न्याया सपार्हा देवस्य मंहनेव धेनोः

तरिर अस्य ता परमा सन्ति सत्या सपार्हा देवस्य जनिमान्य अग्नेः

अनन्ते अन्तः परिवीत आगाच छुचिः शुक्रो अर्यो रोरुचानः

स दूतो विश्वेद अभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः

रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत

स चेतयन मनुषो यज्ञबन्धुः पर तम मह्या रशनया नयन्ति

स कषेत्य अस्य दुर्यासु साधन देवो मर्तस्य सधनित्वम आप

स तू नो अग्निर नयतु परजानन्न अछा रत्नं देवभक्तं यद अस्य

धिया यद विश्वे अम्र्ता अक्र्ण्वन दयौष पिता जनिता सत्यम उक्षन

स जायत परथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ

पर शर्ध आर्त परथमं विपन्यं रतस्य योना वर्षभस्य नीळे

सपार्हो युवा वपुष्यो विभावा सप्त परियासो ऽजनयन्त वर्ष्णे

अस्माकम अत्र पितरो मनुष्या अभि पर सेदुर रतम आशुषाणाः

अश्मव्रजाः सुदुघा वव्रे अन्तर उद उस्रा आजन्न उषसो हुवानाः

ते मर्म्र्जत दद्र्वांसो अद्रिं तद एषाम अन्ये अभितो वि वोचन

पश्वयन्त्रासो अभि कारम अर्चन विदन्त जयोतिश चक्र्पन्त धीभिः

ते गव्यता मनसा दर्ध्रम उब्धं गा येमानम परि षन्तम अद्रिम

दर्ळ्हं नरो वचसा दैव्येन वरजं गोमन्तम उशिजो वि वव्रुः

ते मन्वत परथमं नाम धेनोस तरिः सप्त मातुः परमाणि विन्दन

तज जानतीर अभ्य अनूषत वरा आविर भुवद अरुणीर यशसा गोः

नेशत तमो दुधितं रोचत दयौर उद देव्या उषसो भानुर अर्त

आ सूर्यो बर्हतस तिष्ठद अज्रां रजु मर्तेषु वर्जिना च पश्यन

आद इत पश्चा बुबुधाना वय अख्यन्न आद इद रत्नं धारयन्त दयुभक्तम

विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यम अस्तु

अछा वोचेय शुशुचानम अग्निं होतारं विश्वभरसं यजिष्ठम

शुच्य ऊधो अत्र्णन न गवाम अन्धो न पूतम परिषिक्तम अंशोः

विश्वेषाम अदितिर यज्ञियानां विश्वेषाम अतिथिर मानुषाणाम

अग्निर देवानाम अव आव्र्णानः सुम्र्ळीको भवतु जातवेदाः


tvāṃ hy aghne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire

amartyaṃ yajata martyeṣv ā devam ādevaṃ janata pracetasaṃ viśvam ādevaṃ janata pracetasam

sa bhrātaraṃ varuṇam aghna ā vavṛtsva devāṃ achā sumatī yajñavanasaṃ jyeṣṭhaṃ yajñavanasam

ṛtāvānam ādityaṃ carṣaṇīdhṛtaṃ rājānaṃ carṣaṇīdhṛtam

sakhe sakhāyam abhy ā vavṛtsvāśuṃ na cakraṃ rathyeva raṃhyāsmabhyaṃ dasma raṃhyā

aghne mṛḷīkaṃ varuṇe sacā vido marutsu viśvabhānuṣu tokāya tuje śuśucāna śaṃ kṛdhy asmabhyaṃ dasma śaṃ kṛdhi

tvaṃ no aghne varuṇasya vidvān devasya heḷo 'va yāsisīṣṭhāḥ


yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pra mumughdhy asmat

sa tvaṃ no aghne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau

ava yakṣva no varuṇaṃ rarāṇo vīhi mṛḷīkaṃ suhavo na edhi

asya śreṣṭhā subhaghasya saṃdṛgh devasya citratamā martyeṣu

śuci ghṛtaṃ na taptam aghnyāyā spārhā devasya maṃhaneva dheno


trir asya tā paramā santi satyā spārhā devasya janimāny aghneḥ

anante antaḥ parivīta āghāc chuciḥ śukro aryo rorucāna


sa dūto viśved abhi vaṣṭi sadmā hotā hiraṇyaratho raṃsujihvaḥ

rohidaśvo vapuṣyo vibhāvā sadā raṇvaḥ pitumatīva saṃsat

sa cetayan manuṣo yajñabandhuḥ pra tam mahyā raśanayā nayanti

sa kṣety asya duryāsu sādhan devo martasya sadhanitvam āpa

sa tū no aghnir nayatu prajānann achā ratnaṃ devabhaktaṃ yad asya

dhiyā yad viśve amṛtā akṛṇvan dyauṣ pitā janitā satyam ukṣan

sa jāyata prathamaḥ pastyāsu maho budhne rajaso asya yonau

pra śardha ārta prathamaṃ vipanyaṃ ṛtasya yonā vṛṣabhasya nīḷe

spārho yuvā vapuṣyo vibhāvā sapta priyāso 'janayanta vṛṣṇe

asmākam atra pitaro manuṣyā abhi pra sedur ṛtam āśuṣāṇāḥ


aśmavrajāḥ sudughā vavre antar ud usrā ājann uṣaso huvānāḥ


te marmṛjata dadṛvāṃso adriṃ tad eṣām anye abhito vi vocan

paśvayantrāso abhi kāram arcan vidanta jyotiś cakṛpanta dhībhi


te ghavyatā manasā dṛdhram ubdhaṃ ghā yemānam pari ṣantam adrim

dṛḷhaṃ naro vacasā daivyena vrajaṃ ghomantam uśijo vi vavru


te manvata prathamaṃ nāma dhenos triḥ sapta mātuḥ paramāṇi vindan

taj jānatīr abhy anūṣata vrā āvir bhuvad aruṇīr yaśasā gho


neśat tamo dudhitaṃ rocata dyaur ud devyā uṣaso bhānur arta

ā sūryo bṛhatas tiṣṭhad ajrāṃ ṛju marteṣu vṛjinā ca paśyan

ād it paścā bubudhānā vy akhyann ād id ratnaṃ dhārayanta dyubhaktam

viśve viśvāsu duryāsu devā mitra dhiye varuṇa satyam astu

achā voceya śuśucānam aghniṃ hotāraṃ viśvabharasaṃ yajiṣṭham

śucy ūdho atṛṇan na ghavām andho na pūtam pariṣiktam aṃśo


viśveṣām aditir yajñiyānāṃ viśveṣām atithir mānuṣāṇām

aghnir devānām ava āvṛṇānaḥ sumṛḷīko bhavatu jātavedāḥ
glory kebra king nagast| glory kebra king nagast
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 1