Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 11

Rig Veda Book 4. Hymn 11

Rig Veda Book 4 Hymn 11

भद्रं ते अग्ने सहसिन्न अनीकम उपाक आ रोचते सूर्यस्य

रुशद दर्शे दद्र्शे नक्तया चिद अरूक्षितं दर्श आ रूपे अन्नम

वि षाह्य अग्ने गर्णते मनीषां खं वेपसा तुविजात सतवानः

विश्वेभिर यद वावनः शुक्र देवैस तन नो रास्व सुमहो भूरि मन्म

तवद अग्ने काव्या तवन मनीषास तवद उक्था जायन्ते राध्यानि

तवद एति दरविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय

तवद वाजी वाजम्भरो विहाया अभिष्टिक्र्ज जायते सत्यशुष्मः

तवद रयिर देवजूतो मयोभुस तवद आशुर जूजुवां अग्ने अर्वा

तवाम अग्ने परथमं देवयन्तो देवम मर्ता अम्र्त मन्द्रजिह्वम

दवेषोयुतम आ विवासन्ति धीभिर दमूनसं गर्हपतिम अमूरम

आरे अस्मद अमतिम आरे अंह आरे विश्वां दुर्मतिं यन निपासि

दोषा शिवः सहसः सूनो अग्ने यं देव आ चित सचसे सवस्ति


bhadraṃ te aghne sahasinn anīkam upāka ā rocate sūryasya

ruśad dṛśe dadṛśe naktayā cid arūkṣitaṃ dṛśa ā rūpe annam

vi ṣāhy aghne ghṛṇate manīṣāṃ khaṃ vepasā tuvijāta stavānaḥ

viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma

tvad aghne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni

tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya

tvad vājī vājambharo vihāyā abhiṣṭikṛj jāyate satyaśuṣmaḥ

tvad rayir devajūto mayobhus tvad āśur jūjuvāṃ aghne arvā

tvām aghne prathamaṃ devayanto devam martā amṛta mandrajihvam

dveṣoyutam ā vivāsanti dhībhir damūnasaṃ ghṛhapatim amūram

āre asmad amatim āre aṃha āre viśvāṃ durmatiṃ yan nipāsi

doṣā śivaḥ sahasaḥ sūno aghne yaṃ deva ā cit sacase svasti
affordable visitors reception chair| commandery knight templar
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 11