Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 12

Rig Veda Book 4. Hymn 12

Rig Veda Book 4 Hymn 12

यस तवाम अग्न इनधते यतस्रुक तरिस ते अन्नं कर्णवत सस्मिन्न अहन

स सु दयुम्नैर अभ्य अस्तु परसक्षत तव करत्वा जातवेदश चिकित्वान

इध्मं यस ते जभरच छश्रमाणो महो अग्ने अनीकम आ सपर्यन

स इधानः परति दोषाम उषासम पुष्यन रयिं सचते घनन्न अमित्रान

अग्निर ईशे बर्हतः कषत्रियस्याग्निर वाजस्य परमस्य रायः

दधाति रत्नं विधते यविष्ठो वय आनुषङ मर्त्याय सवधावान

यच चिद धि ते पुरुषत्रा यविष्ठाचित्तिभिश चक्र्मा कच चिद आगः

कर्धी षव अस्मां अदितेर अनागान वय एनांसि शिश्रथो विष्वग अग्ने

महश चिद अग्न एनसो अभीक ऊर्वाद देवानाम उत मर्त्यानाम

मा ते सखायः सदम इद रिषाम यछा तोकाय तनयाय शं योः

यथा ह तयद वसवो गौर्यं चित पदि षिताम अमुञ्चता यजत्राः

एवो षव अस्मन मुञ्चता वय अंहः पर तार्य अग्ने परतरं न आयुः


yas tvām aghna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan

sa su dyumnair abhy astu prasakṣat tava kratvā jātavedaś cikitvān

idhmaṃ yas te jabharac chaśramāṇo maho aghne anīkam ā saparyan

sa idhānaḥ prati doṣām uṣāsam puṣyan rayiṃ sacate ghnann amitrān

aghnir īśe bṛhataḥ kṣatriyasyāghnir vājasya paramasya rāyaḥ

dadhāti ratnaṃ vidhate yaviṣṭho vy ānuṣaṅ martyāya svadhāvān

yac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kac cid āghaḥ

kṛdhī ṣv asmāṃ aditer anāghān vy enāṃsi śiśratho viṣvagh aghne

mahaś cid aghna enaso abhīka ūrvād devānām uta martyānām

mā te sakhāyaḥ sadam id riṣāma yachā tokāya tanayāya śaṃ yo


yathā ha tyad vasavo ghauryaṃ cit padi ṣitām amuñcatā yajatrāḥ


evo ṣv asman muñcatā vy aṃhaḥ pra tāry aghne prataraṃ na āyuḥ
alchemy rediscovered restored| alchemy rediscovered restored
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 12