Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 16

Rig Veda Book 4. Hymn 16

Rig Veda Book 4 Hymn 16

आ सत्यो यातु मघवां रजीषी दरवन्त्व अस्य हरय उप नः

तस्मा इद अन्धः सुषुमा सुदक्षम इहाभिपित्वं करते गर्णानः

अव सय शूराध्वनो नान्ते ऽसमिन नो अद्य सवने मन्दध्यै

शंसात्य उक्थम उशनेव वेधाश चिकितुषे असुर्याय मन्म

कविर न निण्यं विदथानि साधन वर्षा यत सेकं विपिपानो अर्चात

दिव इत्था जीजनत सप्त कारून अह्ना चिच चक्रुर वयुना गर्णन्तः

सवर यद वेदि सुद्र्शीकम अर्कैर महि जयोती रुरुचुर यद ध वस्तोः

अन्धा तमांसि दुधिता विचक्षे नर्भ्यश चकार नर्तमो अभिष्टौ

ववक्ष इन्द्रो अमितम रजीष्य उभे आ पप्रौ रोदसी महित्वा

अतश चिद अस्य महिमा वि रेच्य अभि यो विश्वा भुवना बभूव

विश्वानि शक्रो नर्याणि विद्वान अपो रिरेच सखिभिर निकामैः

अश्मानं चिद ये बिभिदुर वचोभिर वरजं गोमन्तम उशिजो वि वव्रुः

अपो वर्त्रं वव्रिवांसम पराहन परावत ते वज्रम पर्थिवी सचेताः

परार्णांसि समुद्रियाण्य ऐनोः पतिर भवञ छवसा शूर धर्ष्णो

अपो यद अद्रिम पुरुहूत दर्दर आविर भुवत सरमा पूर्व्यं ते

स नो नेता वाजम आ दर्षि भूरिं गोत्रा रुजन्न अङगिरोभिर गर्णानः

अछा कविं नर्मणो गा अभिष्टौ सवर्षाता मघवन नाधमानम

ऊतिभिस तम इषणो दयुम्नहूतौ नि मायावान अब्रह्मा दस्युर अर्त

आ दस्युघ्ना मनसा याह्य अस्तम भुवत ते कुत्सः सख्ये निकामः

सवे योनौ नि षदतं सरूपा वि वां चिकित्सद रतचिद ध नारी

यासि कुत्सेन सरथम अवस्युस तोदो वातस्य हर्योर ईशानः

रज्रा वाजं न गध्यं युयूषन कविर यद अहन पार्याय भूषात

कुत्साय शुष्णम अशुषं नि बर्हीः परपित्वे अह्नः कुयवं सहस्रा

सद्यो दस्यून पर मर्ण कुत्स्येन पर सूरश चक्रं वर्हताद अभीके

तवम पिप्रुम मर्गयं शूशुवांसम रजिश्वने वैदथिनाय रन्धीः

पञ्चाशत कर्ष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः

सूर उपाके तन्वं दधानो वि यत ते चेत्य अम्र्तस्य वर्पः

मर्गो न हस्ती तविषीम उषाणः सिंहो न भीम आयुधानि बिभ्रत

इन्द्रं कामा वसूयन्तो अग्मन सवर्मीळ्हे न सवने चकानाः

शरवस्यवः शशमानास उक्थैर ओको न रण्वा सुद्र्शीव पुष्टिः

तम इद व इन्द्रं सुहवं हुवेम यस ता चकार नर्या पुरूणि

यो मावते जरित्रे गध्यं चिन मक्षू वाजम भरति सपार्हराधाः

तिग्मा यद अन्तर अशनिः पताति कस्मिञ चिच छूर मुहुके जनानाम

घोरा यद अर्य सम्र्तिर भवात्य अध समा नस तन्वो बोधि गोपाः

भुवो ऽविता वामदेवस्य धीनाम भुवः सखाव्र्को वाजसातौ

तवाम अनु परमतिम आ जगन्मोरुशंसो जरित्रे विश्वध सयाः

एभिर नर्भिर इन्द्र तवायुभिष टवा मघवद्भिर मघवन विश्व आजौ

दयावो न दयुम्नैर अभि सन्तो अर्यः कषपो मदेम शरदश च पूर्वीः

एवेद इन्द्राय वर्षभाय वर्ष्णे बरह्माकर्म भर्गवो न रथम

नू चिद यथा नः सख्या वियोषद असन न उग्रो ऽविता तनूपाः

नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः

अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः

ā
satyo yātu maghavāṃ ṛjīṣī dravantv asya haraya upa naḥ

tasmā id andhaḥ suṣumā sudakṣam ihābhipitvaṃ karate ghṛṇāna


ava sya śūrādhvano nānte 'smin no adya savane mandadhyai

śaṃsāty uktham uśaneva vedhāś cikituṣe asuryāya manma

kavir na niṇyaṃ vidathāni sādhan vṛṣā yat sekaṃ vipipāno arcāt

diva itthā jījanat sapta kārūn ahnā cic cakrur vayunā ghṛṇanta


svar yad vedi sudṛśīkam arkair mahi jyotī rurucur yad dha vastoḥ

andhā tamāṃsi dudhitā vicakṣe nṛbhyaś cakāra nṛtamo abhiṣṭau

vavakṣa indro amitam ṛjīṣy ubhe ā paprau rodasī mahitvā

ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva

viśvāni śakro naryāṇi vidvān apo rireca sakhibhir nikāmaiḥ

aśmānaṃ cid ye bibhidur vacobhir vrajaṃ ghomantam uśijo vi vavru


apo vṛtraṃ vavrivāṃsam parāhan prāvat te vajram pṛthivī sacetāḥ


prārṇāṃsi samudriyāṇy ainoḥ patir bhavañ chavasā śūra dhṛṣṇo

apo yad adrim puruhūta dardar āvir bhuvat saramā pūrvyaṃ te

sa no netā vājam ā darṣi bhūriṃ ghotrā rujann aṅghirobhir ghṛṇāna


achā kaviṃ nṛmaṇo ghā abhiṣṭau svarṣātā maghavan nādhamānam

ūtibhis tam iṣaṇo dyumnahūtau ni māyāvān abrahmā dasyur arta

ā
dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ

sve yonau ni ṣadataṃ sarūpā vi vāṃ cikitsad ṛtacid dha nārī

yāsi kutsena saratham avasyus todo vātasya haryor īśāna

jrā vājaṃ na ghadhyaṃ yuyūṣan kavir yad ahan pāryāya bhūṣāt

kutsāya śuṣṇam aśuṣaṃ ni barhīḥ prapitve ahnaḥ kuyavaṃ sahasrā

sadyo dasyūn pra mṛṇa kutsyena pra sūraś cakraṃ vṛhatād abhīke

tvam piprum mṛghayaṃ śūśuvāṃsam ṛjiśvane vaidathināya randhīḥ


pañcāśat kṛṣṇā ni vapaḥ sahasrātkaṃ na puro jarimā vi darda


sūra upāke tanvaṃ dadhāno vi yat te cety amṛtasya varpaḥ

mṛgho na hastī taviṣīm uṣāṇaḥ siṃho na bhīma āyudhāni bibhrat

indraṃ kāmā vasūyanto aghman svarmīḷhe na savane cakānāḥ

ravasyavaḥ śaśamānāsa ukthair oko na raṇvā sudṛśīva puṣṭi


tam id va indraṃ suhavaṃ huvema yas tā cakāra naryā purūṇi

yo māvate jaritre ghadhyaṃ cin makṣū vājam bharati spārharādhāḥ


tighmā yad antar aśaniḥ patāti kasmiñ cic chūra muhuke janānām

ghorā yad arya samṛtir bhavāty adha smā nas tanvo bodhi ghopāḥ


bhuvo 'vitā vāmadevasya dhīnām bhuvaḥ sakhāvṛko vājasātau

tvām anu pramatim ā jaghanmoruśaṃso jaritre viśvadha syāḥ


ebhir nṛbhir indra tvāyubhiṣ ṭvā maghavadbhir maghavan viśva ājau

dyāvo na dyumnair abhi santo aryaḥ kṣapo madema śaradaś ca pūrvīḥ


eved indrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛghavo na ratham

nū cid yathā naḥ sakhyā viyoṣad asan na ughro 'vitā tanūpāḥ


nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ

akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ
hanti parva mahabharata| mahabharata vana parva
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 16