Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 2

Rig Veda Book 4. Hymn 2

Rig Veda Book 4 Hymn 2

यो मर्त्येष्व अम्र्त रतावा देवो देवेष्व अरतिर निधायि

होता यजिष्ठो मह्ना शुचध्यै हव्यैर अग्निर मनुष ईरयध्यै

इह तवं सूनो सहसो नो अद्य जातो जातां उभयां अन्तर अग्ने

दूत ईयसे युयुजान रष्व रजुमुष्कान वर्षणः शुक्रांश च

अत्या वर्धस्नू रोहिता घर्तस्नू रतस्य मन्ये मनसा जविष्ठा

अन्तर ईयसे अरुषा युजानो युष्मांश च देवान विश आ च मर्तान

अर्यमणं वरुणम मित्रम एषाम इन्द्राविष्णू मरुतो अश्विनोत

सवश्वो अग्ने सुरथः सुराधा एद उ वह सुहविषे जनाय

गोमां अग्ने ऽविमां अश्वी यज्ञो नर्वत्सखा सदम इद अप्रम्र्ष्यः

इळावां एषो असुर परजावान दीर्घो रयिः पर्थुबुध्नः सभावान

यस त इध्मं जभरत सिष्विदानो मूर्धानं वा ततपते तवाया

भुवस तस्य सवतवांः पायुर अग्ने विश्वस्मात सीम अघायत उरुष्य

यस ते भराद अन्नियते चिद अन्नं निशिषन मन्द्रम अतिथिम उदीरत

आ देवयुर इनधते दुरोणे तस्मिन रयिर धरुवो अस्तु दास्वान

यस तवा दोषा य उषसि परशंसात परियं वा तवा कर्णवते हविष्मान

अश्वो न सवे दम आ हेम्यावान तम अंहसः पीपरो दाश्वांसम

यस तुभ्यम अग्ने अम्र्ताय दाशद दुवस तवे कर्णवते यतस्रुक

न स राया शशमानो वि योषन नैनम अंहः परि वरद अघायोः

यस्य तवम अग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः

परीतेद असद धोत्रा सा यविष्ठासाम यस्य विधतो वर्धासः

चित्तिम अचित्तिं चिनवद वि विद्वान पर्ष्ठेव वीता वर्जिना च मर्तान

राये च नः सवपत्याय देव दितिं च रास्वादितिम उरुष्य

कविं शशासुः कवयो ऽदब्धा निधारयन्तो दुर्यास्व आयोः

अतस तवं दर्श्यां अग्न एतान पड्भिः पश्येर अद्भुतां अर्य एवैः

तवम अग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ

रत्नम भर शशमानाय घर्ष्वे पर्थु शचन्द्रम अवसे चर्षणिप्राः

अधा ह यद वयम अग्ने तवाया पड्भिर हस्तेभिश चक्र्मा तनूभिः

रथं न करन्तो अपसा भुरिजोर रतं येमुः सुध्य आशुषाणाः

अधा मातुर उषसः सप्त विप्रा जायेमहि परथमा वेधसो नॄन

दिवस पुत्रा अङगिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः

अधा यथा नः पितरः परासः परत्नासो अग्न रतम आशुषाणाः

शुचीद अयन दीधितिम उक्थशासः कषामा भिन्दन्तो अरुणीर अप वरन

सुकर्माणः सुरुचो देवयन्तो ऽयो न देवा जनिमा धमन्तः

शुचन्तो अग्निं वव्र्धन्त इन्द्रम ऊर्वं गव्यम परिषदन्तो अग्मन

आ यूथेव कषुमति पश्वो अख्यद देवानां यज जनिमान्त्य उग्र

मर्तानां चिद उर्वशीर अक्र्प्रन वर्धे चिद अर्य उपरस्यायोः

अकर्म ते सवपसो अभूम रतम अवस्रन्न उषसो विभातीः

अनूनम अग्निम पुरुधा सुश्चन्द्रं देवस्य मर्म्र्जतश चारु चक्षुः

एता ते अग्न उचथानि वेधो ऽवोचाम कवये ता जुषस्व

उच छोचस्व कर्णुहि वस्यसो नो महो रायः पुरुवार पर यन्धि


yo martyeṣv amṛta ṛtāvā devo deveṣv aratir nidhāyi

hotā yajiṣṭho mahnā śucadhyai havyair aghnir manuṣa īrayadhyai

iha tvaṃ sūno sahaso no adya jāto jātāṃ ubhayāṃ antar aghne

dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca

atyā vṛdhasnū rohitā ghṛtasnū ṛtasya manye manasā javiṣṭhā

antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān

aryamaṇaṃ varuṇam mitram eṣām indrāviṣṇū maruto aśvinota

svaśvo aghne surathaḥ surādhā ed u vaha suhaviṣe janāya

ghomāṃ aghne 'vimāṃ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ

iḷāvāṃ eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān

yas ta idhmaṃ jabharat siṣvidāno mūrdhānaṃ vā tatapate tvāyā

bhuvas tasya svatavāṃḥ pāyur aghne viśvasmāt sīm aghāyata uruṣya

yas te bharād anniyate cid annaṃ niśiṣan mandram atithim udīrat

ā devayur inadhate duroṇe tasmin rayir dhruvo astu dāsvān

yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān

aśvo na sve dama ā hemyāvān tam aṃhasaḥ pīparo dāśvāṃsam

yas tubhyam aghne amṛtāya dāśad duvas tve kṛṇavate yatasruk

na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyo


yasya tvam aghne adhvaraṃ jujoṣo devo martasya sudhitaṃ rarāṇaḥ

prīted asad dhotrā sā yaviṣṭhāsāma yasya vidhato vṛdhāsa


cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān

rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣya

kaviṃ śaśāsuḥ kavayo 'dabdhā nidhārayanto duryāsv āyoḥ

atas tvaṃ dṛśyāṃ aghna etān paḍbhiḥ paśyer adbhutāṃ arya evai


tvam aghne vāghate supraṇītiḥ sutasomāya vidhate yaviṣṭha

ratnam bhara śaśamānāya ghṛṣve pṛthu ścandram avase carṣaṇiprāḥ


adhā ha yad vayam aghne tvāyā paḍbhir hastebhiś cakṛmā tanūbhiḥ

rathaṃ na kranto apasā bhurijor ṛtaṃ yemuḥ sudhya āśuṣāṇāḥ


adhā mātur uṣasaḥ sapta viprā jāyemahi prathamā vedhaso nṝn

divas putrā aṅghiraso bhavemādriṃ rujema dhaninaṃ śucanta


adhā yathā naḥ pitaraḥ parāsaḥ pratnāso aghna ṛtam āśuṣāṇāḥ

ucīd ayan dīdhitim ukthaśāsaḥ kṣāmā bhindanto aruṇīr apa vran

sukarmāṇaḥ suruco devayanto 'yo na devā janimā dhamanta

ucanto aghniṃ vavṛdhanta indram ūrvaṃ ghavyam pariṣadanto aghman

ā
yūtheva kṣumati paśvo akhyad devānāṃ yaj janimānty ughra

martānāṃ cid urvaśīr akṛpran vṛdhe cid arya uparasyāyo


akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ


anūnam aghnim purudhā suścandraṃ devasya marmṛjataś cāru cakṣu


etā te aghna ucathāni vedho 'vocāma kavaye tā juṣasva

uc chocasva kṛṇuhi vasyaso no maho rāyaḥ puruvāra pra yandhi
bra splendour| paradise valley seventh day adventist
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 2