Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 22

Rig Veda Book 4. Hymn 22

Rig Veda Book 4 Hymn 22

यन न इन्द्रो जुजुषे यच च वष्टि तन नो महान करति शुष्म्य आ चित

बरह्म सतोमम मघवा सोमम उक्था यो अश्मानं शवसा बिभ्रद एति

वर्षा वर्षन्धिं चतुरश्रिम अस्यन्न उग्रो बाहुभ्यां नर्तमः शचीवान

शरिये परुष्णीम उषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये

यो देवो देवतमो जायमानो महो वाजेभिर महद्भिश च शुष्मैः

दधानो वज्रम बाह्वोर उशन्तं दयाम अमेन रेजयत पर भूम

विश्वा रोधांसि परवतश च पूर्वीर दयौर रष्वाज जनिमन रेजत कषाः

आ मातरा भरति शुष्म्य आ गोर नर्वत परिज्मन नोनुवन्त वाताः

ता तू त इन्द्र महतो महानि विश्वेष्व इत सवनेषु परवाच्या

यच छूर धर्ष्णो धर्षता दध्र्ष्वान अहिं वज्रेण शवसाविवेषीः

ता तू ते सत्या तुविन्र्म्ण विश्वा पर धेनवः सिस्रते वर्ष्ण ऊध्नः

अधा ह तवद वर्षमणो भियानाः पर सिन्धवो जवसा चक्रमन्त

अत्राह ते हरिवस ता उ देवीर अवोभिर इन्द्र सतवन्त सवसारः

यत सीम अनु पर मुचो बद्बधाना दीर्घाम अनु परसितिं सयन्दयध्यै

पिपीळे अंशुर मद्यो न सिन्धुर आ तवा शमी शशमानस्य शक्तिः

अस्मद्र्यक छुशुचानस्य यम्या आशुर न रश्मिं तुव्योजसं गोः

अस्मे वर्षिष्ठा कर्णुहि जयेष्ठा नर्म्णानि सत्रा सहुरे सहांसि

अस्मभ्यं वर्त्रा सुहनानि रन्धि जहि वधर वनुषो मर्त्यस्य

अस्माकम इत सु शर्णुहि तवम इन्द्रास्मभ्यं चित्रां उप माहि वाजान

अस्मभ्यं विश्वा इषणः पुरंधीर अस्माकं सु मघवन बोधि गोदाः

नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः

अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः


yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit

brahma stomam maghavā somam ukthā yo aśmānaṃ śavasā bibhrad eti

vṛṣā vṛṣandhiṃ caturaśrim asyann ughro bāhubhyāṃ nṛtamaḥ śacīvān

śriye paruṣṇīm uṣamāṇa ūrṇāṃ yasyāḥ parvāṇi sakhyāya vivye

yo devo devatamo jāyamāno maho vājebhir mahadbhiś ca śuṣmaiḥ

dadhāno vajram bāhvor uśantaṃ dyām amena rejayat pra bhūma

viśvā rodhāṃsi pravataś ca pūrvīr dyaur ṛṣvāj janiman rejata kṣāḥ

ā
mātarā bharati śuṣmy ā ghor nṛvat parijman nonuvanta vātāḥ


tā tū ta indra mahato mahāni viśveṣv it savaneṣu pravācyā

yac chūra dhṛṣṇo dhṛṣatā dadhṛṣvān ahiṃ vajreṇa śavasāviveṣīḥ


tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ

adhā ha tvad vṛṣamaṇo bhiyānāḥ pra sindhavo javasā cakramanta

atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ

yat sīm anu pra muco badbadhānā dīrghām anu prasitiṃ syandayadhyai

pipīḷe aṃśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ

asmadryak chuśucānasya yamyā āśur na raśmiṃ tuvyojasaṃ gho


asme varṣiṣṭhā kṛṇuhi jyeṣṭhā nṛmṇāni satrā sahure sahāṃsi

asmabhyaṃ vṛtrā suhanāni randhi jahi vadhar vanuṣo martyasya

asmākam it su śṛṇuhi tvam indrāsmabhyaṃ citrāṃ upa māhi vājān

asmabhyaṃ viśvā iṣaṇaḥ puraṃdhīr asmākaṃ su maghavan bodhi ghodāḥ


nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ

akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ
hawaiian legends of pele| hawaiian legends pele
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 22