Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 23

Rig Veda Book 4. Hymn 23

Rig Veda Book 4 Hymn 23

कथा महाम अव्र्धत कस्य होतुर यज्ञं जुषाणो अभि सोमम ऊधः

पिबन्न उशानो जुषमाणो अन्धो ववक्ष रष्वः शुचते धनाय

को अस्य वीरः सधमादम आप सम आनंश सुमतिभिः को अस्य

कद अस्य चित्रं चिकिते कद ऊती वर्धे भुवच छशमानस्य यज्योः

कथा शर्णोति हूयमानम इन्द्रः कथा शर्ण्वन्न अवसाम अस्य वेद

का अस्य पूर्वीर उपमातयो ह कथैनम आहुः पपुरिं जरित्रे

कथा सबाधः शशमानो अस्य नशद अभि दरविणं दीध्यानः

देवो भुवन नवेदा म रतानां नमो जग्र्भ्वां अभि यज जुजोषत

कथा कद अस्या उषसो वयुष्टौ देवो मर्तस्य सख्यं जुजोष

कथा कद अस्य सख्यं सखिभ्यो ये अस्मिन कामं सुयुजं ततस्रे

किम आद अमत्रं सख्यं सखिभ्यः कदा नु ते भरात्रम पर बरवाम

शरिये सुद्र्शो वपुर अस्य सर्गाः सवर ण चित्रतमम इष आ गोः

दरुहं जिघांसन धवरसम अनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका

रणा चिद यत्र रणया न उग्रो दूरे अज्ञाता उषसो बबाधे

रतस्य हि शुरुधः सन्ति पूर्वीर रतस्य धीतिर वर्जिनानि हन्ति

रतस्य शलोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः

रतस्य दर्ळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि

रतेन दीर्घम इषणन्त पर्क्ष रतेन गाव रतम आ विवेशुः

रतं येमान रतम इद वनोत्य रतस्य शुष्मस तुरया उ गव्युः

रताय पर्थ्वी बहुले गभीरे रताय धेनू परमे दुहाते

नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः

अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः


kathā mahām avṛdhat kasya hotur yajñaṃ juṣāṇo abhi somam ūdhaḥ

pibann uśāno juṣamāṇo andho vavakṣa ṛṣvaḥ śucate dhanāya

ko asya vīraḥ sadhamādam āpa sam ānaṃśa sumatibhiḥ ko asya

kad asya citraṃ cikite kad ūtī vṛdhe bhuvac chaśamānasya yajyo


kathā śṛoti hūyamānam indraḥ kathā śṛvann avasām asya veda

kā asya pūrvīr upamātayo ha kathainam āhuḥ papuriṃ jaritre

kathā sabādhaḥ śaśamāno asya naśad abhi draviṇaṃ dīdhyānaḥ

devo bhuvan navedā ma ṛtānāṃ namo jaghṛbhvāṃ abhi yaj jujoṣat

kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa

kathā kad asya sakhyaṃ sakhibhyo ye asmin kāmaṃ suyujaṃ tatasre

kim ād amatraṃ sakhyaṃ sakhibhyaḥ kadā nu te bhrātram pra bravāma

śriye sudṛśo vapur asya sarghāḥ svar ṇa citratamam iṣa ā gho


druhaṃ jighāṃsan dhvarasam anindrāṃ tetikte tighmā tujase anīkā

ṛṇā
cid yatra ṛṇayā na ughro dūre ajñātā uṣaso babādhe

tasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti

ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyo

tasya dṛḷhā dharuṇāni santi purūṇi candrā vapuṣe vapūṃṣi

ṛtena dīrgham iṣaṇanta pṛkṣa ṛtena ghāva ṛtam ā viveśu

taṃ yemāna ṛtam id vanoty ṛtasya śuṣmas turayā u ghavyu

tāya pṛthvī bahule ghabhīre ṛtāya dhenū parame duhāte

nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ

akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ
tories are anansi| anansi stories for
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 23