Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 24

Rig Veda Book 4. Hymn 24

Rig Veda Book 4 Hymn 24

का सुष्टुतिः शवसः सूनुम इन्द्रम अर्वाचीनं राधस आ ववर्तत

ददिर हि वीरो गर्णते वसूनि स गोपतिर निष्षिधां नो जनासः

स वर्त्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः

स यामन्न आ मघवा मर्त्याय बरह्मण्यते सुष्वये वरिवो धात

तम इन नरो वि हवयन्ते समीके रिरिक्वांसस तन्वः कर्ण्वत तराम

मिथो यत तयागम उभयासो अग्मन नरस तोकस्य तनयस्य सातौ

करतूयन्ति कषितयो योग उग्राशुषाणासो मिथो अर्णसातौ

सं यद विशो ऽवव्र्त्रन्त युध्मा आद इन नेम इन्द्रयन्ते अभीके

आद इद ध नेम इन्द्रियं यजन्त आद इत पक्तिः पुरोळाशं रिरिच्यात

आद इत सोमो वि पप्र्च्याद असुष्वीन आद इज जुजोष वर्षभं यजध्यै

कर्णोत्य अस्मै वरिवो य इत्थेन्द्राय सोमम उशते सुनोति

सध्रीचीनेन मनसाविवेनन तम इत सखायं कर्णुते समत्सु

य इन्द्राय सुनवत सोमम अद्य पचात पक्तीर उत भर्ज्जाति धानाः

परति मनायोर उचथानि हर्यन तस्मिन दधद वर्षणं शुष्मम इन्द्रः

यदा समर्यं वय अचेद रघावा दीर्घं यद आजिम अभ्य अख्यद अर्यः

अचिक्रदद वर्षणम पत्न्य अछा दुरोण आ निशितं सोमसुद्भिः

भूयसा वस्नम अचरत कनीयो ऽविक्रीतो अकानिषम पुनर यन

स भूयसा कनीयो नारिरेचीद दीना दक्षा वि दुहन्ति पर वाणम

क इमं दशभिर ममेन्द्रं करीणाति धेनुभिः

यदा वर्त्राणि जङघनद अथैनम मे पुनर ददत

नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः

अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः


kā suṣṭutiḥ śavasaḥ sūnum indram arvācīnaṃ rādhasa ā vavartat

dadir hi vīro ghṛṇate vasūni sa ghopatir niṣṣidhāṃ no janāsa


sa vṛtrahatye havyaḥ sa īḍyaḥ sa suṣṭuta indraḥ satyarādhāḥ


sa yāmann ā maghavā martyāya brahmaṇyate suṣvaye varivo dhāt

tam in naro vi hvayante samīke ririkvāṃsas tanvaḥ kṛṇvata trām

mitho yat tyāgham ubhayāso aghman naras tokasya tanayasya sātau

kratūyanti kṣitayo yogha ughrāśuṣāṇāso mitho arṇasātau

saṃ yad viśo 'vavṛtranta yudhmā ād in nema indrayante abhīke

ād id dha nema indriyaṃ yajanta ād it paktiḥ puroḷāśaṃ riricyāt

ād it somo vi papṛcyād asuṣvīn ād ij jujoṣa vṛṣabhaṃ yajadhyai

kṛṇoty asmai varivo ya itthendrāya somam uśate sunoti

sadhrīcīnena manasāvivenan tam it sakhāyaṃ kṛṇute samatsu

ya indrāya sunavat somam adya pacāt paktīr uta bhṛjjāti dhānāḥ


prati manāyor ucathāni haryan tasmin dadhad vṛṣaṇaṃ śuṣmam indra


yadā samaryaṃ vy aced ṛghāvā dīrghaṃ yad ājim abhy akhyad aryaḥ

acikradad vṛṣaṇam patny achā duroṇa ā niśitaṃ somasudbhi


bhūyasā vasnam acarat kanīyo 'vikrīto akāniṣam punar yan

sa bhūyasā kanīyo nārirecīd dīnā dakṣā vi duhanti pra vāṇam

ka imaṃ daśabhir mamendraṃ krīṇāti dhenubhiḥ

yadā vṛtrāṇi jaṅghanad athainam me punar dadat

nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ

akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ
hymn rig veda| the hymn of rig veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 24