Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 27

Rig Veda Book 4. Hymn 27

Rig Veda Book 4 Hymn 27

गर्भे नु सन्न अन्व एषाम अवेदम अहं देवानां जनिमानि विश्वा

शतम मा पुर आयसीर अरक्षन्न अध शयेनो जवसा निर अदीयम

न घा स माम अप जोषं जभाराभीम आस तवक्षसा वीर्येण

ईर्मा पुरंधिर अजहाद अरातीर उत वातां अतरच छूशुवानः

अव यच छयेनो अस्वनीद अध दयोर वि यद यदि वात ऊहुः पुरंधिम

सर्जद यद अस्मा अव ह कषिपज जयां कर्शानुर अस्ता मनसा भुरण्यन

रजिप्य ईम इन्द्रावतो न भुज्युं शयेनो जभार बर्हतो अधि षणोः

अन्तः पतत पतत्र्य अस्य पर्णम अध यामनि परसितस्य तद वेः

अध शवेतं कलशं गोभिर अक्तम आपिप्यानम मघवा शुक्रम अन्धः

अध्वर्युभिः परयतम मध्वो अग्रम इन्द्रो मदाय परति धत पिबध्यै शूरो मदाय परति धत पिबध्यै


gharbhe nu sann anv eṣām avedam ahaṃ devānāṃ janimāni viśvā

atam mā pura āyasīr arakṣann adha śyeno javasā nir adīyam

na ghā sa mām apa joṣaṃ jabhārābhīm āsa tvakṣasā vīryeṇa

īrmā puraṃdhir ajahād arātīr uta vātāṃ atarac chūśuvāna


ava yac chyeno asvanīd adha dyor vi yad yadi vāta ūhuḥ puraṃdhim

sṛjad yad asmā ava ha kṣipaj jyāṃ kṛśānur astā manasā bhuraṇyan

jipya īm indrāvato na bhujyuṃ śyeno jabhāra bṛhato adhi ṣṇoḥ

antaḥ patat patatry asya parṇam adha yāmani prasitasya tad ve


adha śvetaṃ kalaśaṃ ghobhir aktam āpipyānam maghavā śukram andhaḥ

adhvaryubhiḥ prayatam madhvo aghram indro madāya prati dhat pibadhyai śūro madāya prati dhat pibadhyai
tetrabiblos wiki| firestarter book chapter by chapter summary
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 27