Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 28

Rig Veda Book 4. Hymn 28

Rig Veda Book 4 Hymn 28

तवा युजा तव तत सोम सख्य इन्द्रो अपो मनवे सस्रुतस कः

अहन्न अहिम अरिणात सप्त सिन्धून अपाव्र्णोद अपिहितेव खानि

तवा युजा नि खिदत सूर्यस्येन्द्रश चक्रं सहसा सद्य इन्दो

अधि षणुना बर्हता वर्तमानम महो दरुहो अप विश्वायु धायि

अहन्न इन्द्रो अदहद अग्निर इन्दो पुरा दस्यून मध्यंदिनाद अभीके

दुर्गे दुरोणे करत्वा न याताम पुरू सहस्रा शर्वा नि बर्हीत

विश्वस्मात सीम अधमां इन्द्र दस्यून विशो दासीर अक्र्णोर अप्रशस्ताः

अबाधेथाम अम्र्णतं नि शत्रून अविन्देथाम अपचितिं वधत्रैः

एवा सत्यम मघवाना युवं तद इन्द्रश च सोमोर्वम अश्व्यं गोः

आदर्द्र्तम अपिहितान्य अश्ना रिरिचथुः कषाश चित तत्र्दाना


tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ

ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni

tvā yujā ni khidat sūryasyendraś cakraṃ sahasā sadya indo

adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi

ahann indro adahad aghnir indo purā dasyūn madhyaṃdinād abhīke

durghe duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt

viśvasmāt sīm adhamāṃ indra dasyūn viśo dāsīr akṛṇor apraśastāḥ


abādhethām amṛṇataṃ ni śatrūn avindethām apacitiṃ vadhatrai


evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ gho

dardṛtam apihitāny aśnā riricathuḥ kṣāś cit tatṛdānā
genesis healthcare genesis rehabilitation service| genesis healthcare genesis rehabilitation service
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 28