Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 3

Rig Veda Book 4. Hymn 3

Rig Veda Book 4 Hymn 3

आ वो राजानम अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः

अग्निम पुरा तनयित्नोर अचित्ताद धिरण्यरूपम अवसे कर्णुध्वम

अयं योनिश चक्र्मा यं वयं ते जायेव पत्य उशती सुवासाः

अर्वाचीनः परिवीतो नि षीदेमा उ ते सवपाक परतीचीः

आश्र्ण्वते अद्र्पिताय मन्म नर्चक्षसे सुम्र्ळीकाय वेधः

देवाय शस्तिम अम्र्ताय शंस गरावेव सोता मधुषुद यम ईळे

तवं चिन नः शम्या अग्ने अस्या रतस्य बोध्य रतचित सवाधीः

कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गर्हे ते

कथा ह तद वरुणाय तवम अग्ने कथा दिवे गर्हसे कन न आगः

कथा मित्राय मीळ्हुषे पर्थिव्यै बरवः कद अर्यम्णे कद भगाय

कद धिष्ण्यासु वर्धसानो अग्ने कद वाताय परतवसे शुभंये

परिज्मने नासत्याय कषे बरवः कद अग्ने रुद्राय नर्घ्ने

कथा महे पुष्टिम्भराय पूष्णे कद रुद्राय सुमखाय हविर्दे

कद विष्णव उरुगायाय रेतो बरवः कद अग्ने शरवे बर्हत्यै

कथा शर्धाय मरुताम रताय कथा सूरे बर्हते पर्छ्यमानः

परति बरवो ऽदितये तुराय साधा दिवो जातवेदश चिकित्वान

रतेन रतं नियतम ईळ आ गोर आमा सचा मधुमत पक्वम अग्ने

कर्ष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय

रतेन हि षमा वर्षभश चिद अक्तः पुमां अग्निः पयसा पर्ष्ठ्य्न

अस्पन्दमानो अचरद वयोधा वर्षा शुक्रं दुदुहे पर्श्निर ऊधः

रतेनाद्रिं वय असन भिदन्तः सम अङगिरसो नवन्त गोभिः

शुनं नरः परि षदन्न उषासम आविः सवर अभवज जाते अग्नौ

रतेन देवीर अम्र्ता अम्र्क्ता अर्णोभिर आपो मधुमद्भिर अग्ने

वाजी न सर्गेषु परस्तुभानः पर सदम इत सरवितवे दधन्युः

मा कस्य यक्षं सदम इद धुरो गा मा वेशस्य परमिनतो मापेः

मा भरातुर अग्ने अन्र्जोर रणं वेर मा सख्युर दक्षं रिपोर भुजेम

रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख परीणानः

परति षफुर वि रुज वीड्व अंहो जहि रक्षो महि चिद वाव्र्धानम

एभिर भव सुमना अग्ने अर्कैर इमान सप्र्श मन्मभिः शूर वाजान

उत बरह्माण्य अङगिरो जुषस्व सं ते शस्तिर देववाता जरेत

एता विश्वा विदुषे तुभ्यं वेधो नीथान्य अग्ने निण्या वचांसि

निवचना कवये काव्यान्य अशंसिषम मतिभिर विप्र उक्थैः

ā
vo rājānam adhvarasya rudraṃ hotāraṃ satyayajaṃ rodasyoḥ

aghnim purā tanayitnor acittād dhiraṇyarūpam avase kṛṇudhvam

ayaṃ yoniś cakṛmā yaṃ vayaṃ te jāyeva patya uśatī suvāsāḥ


arvācīnaḥ parivīto ni ṣīdemā u te svapāka pratīcīḥ

āśṛ
vate adṛpitāya manma nṛcakṣase sumṛḷīkāya vedhaḥ

devāya śastim amṛtāya śaṃsa ghrāveva sotā madhuṣud yam īḷe

tvaṃ cin naḥ śamyā aghne asyā ṛtasya bodhy ṛtacit svādhīḥ


kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā ghṛhe te

kathā ha tad varuṇāya tvam aghne kathā dive gharhase kan na āghaḥ

kathā mitrāya mīḷhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhaghāya

kad dhiṣṇyāsu vṛdhasāno aghne kad vātāya pratavase śubhaṃye

parijmane nāsatyāya kṣe bravaḥ kad aghne rudrāya nṛghne

kathā mahe puṣṭimbharāya pūṣṇe kad rudrāya sumakhāya havirde

kad viṣṇava urughāyāya reto bravaḥ kad aghne śarave bṛhatyai

kathā śardhāya marutām ṛtāya kathā sūre bṛhate pṛchyamānaḥ

prati bravo 'ditaye turāya sādhā divo jātavedaś cikitvān

tena ṛtaṃ niyatam īḷa ā ghor āmā sacā madhumat pakvam aghne

kṛṣṇā satī ruśatā dhāsinaiṣā jāmaryeṇa payasā pīpāya

tena hi ṣmā vṛṣabhaś cid aktaḥ pumāṃ aghniḥ payasā pṛṣṭhyna

aspandamāno acarad vayodhā vṛṣā ukraṃ duduhe pṛśnir ūdha

tenādriṃ vy asan bhidantaḥ sam aṅghiraso navanta ghobhi

unaṃ naraḥ pari ṣadann uṣāsam āviḥ svar abhavaj jāte aghnau

tena devīr amṛtā amṛktā arṇobhir āpo madhumadbhir aghne

vājī na sargheṣu prastubhānaḥ pra sadam it sravitave dadhanyu


mā kasya yakṣaṃ sadam id dhuro ghā mā veśasya praminato māpeḥ

mā bhrātur aghne anṛjor ṛṇaṃ ver mā sakhyur dakṣaṃ ripor bhujema

rakṣā ṇo aghne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ

prati ṣphura vi ruja vīḍv aṃho jahi rakṣo mahi cid vāvṛdhānam

ebhir bhava sumanā aghne arkair imān spṛśa manmabhiḥ śūra vājān

uta brahmāṇy aṅghiro juṣasva saṃ te śastir devavātā jareta

etā viśvā viduṣe tubhyaṃ vedho nīthāny aghne niṇyā vacāṃsi

nivacanā kavaye kāvyāny aśaṃsiṣam matibhir vipra ukthaiḥ
american indian myth and legend| american indian legend myth
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 3