Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 30

Rig Veda Book 4. Hymn 30

Rig Veda Book 4 Hymn 30

नकिर इन्द्र तवद उत्तरो न जयायां अस्ति वर्त्रहन

नकिर एवा यथा तवम

सत्रा ते अनु कर्ष्टयो विश्वा चक्रेव वाव्र्तुः

सत्रा महां असि शरुतः

विश्वे चनेद अना तवा देवास इन्द्र युयुधुः

यद अहा नक्तम आतिरः

यत्रोत बाधितेभ्यश चक्रं कुत्साय युध्यते

मुषाय इन्द्र सूर्यम

यत्र देवां रघायतो विश्वां अयुध्य एक इत

तवम इन्द्र वनूंर अहन

यत्रोत मर्त्याय कम अरिणा इन्द्र सूर्यम

परावः शचीभिर एतशम

किम आद उतासि वर्त्रहन मघवन मन्युमत्तमः

अत्राह दानुम आतिरः

एतद घेद उत वीर्यम इन्द्र चकर्थ पौंस्यम

सत्रियं यद दुर्हणायुवं वधीर दुहितरं दिवः

दिवश चिद घा दुहितरम महान महीयमानाम

उषासम इन्द्र सम पिणक

अपोषा अनसः सरत सम्पिष्टाद अह बिभ्युषी

नि यत सीं शिश्नथद वर्षा

एतद अस्या अनः शये सुसम्पिष्टं विपाश्य आ

ससार सीम परावतः

उत सिन्धुं विबाल्यं वितस्थानाम अधि कषमि

परि षठा इन्द्र मायया

उत शुष्णस्य धर्ष्णुया पर मर्क्षो अभि वेदनम

पुरो यद अस्य सम्पिणक

उत दासं कौलितरम बर्हतः पर्वताद अधि

अवाहन्न इन्द्र शम्बरम

उत दासस्य वर्चिनः सहस्राणि शतावधीः

अधि पञ्च परधींर इव

उत तयम पुत्रम अग्रुवः पराव्र्क्तं शतक्रतुः

उक्थेष्व इन्द्र आभजत

उत तया तुर्वशायदू अस्नातारा शचीपतिः

इन्द्रो विद्वां अपारयत

उत तया सद्य आर्या सरयोर इन्द्र पारतः

अर्णाचित्ररथावधीः

अनु दवा जहिता नयो ऽनधं शरोणं च वर्त्रहन

न तत ते सुम्नम अष्टवे

शतम अश्मन्मयीनाम पुराम इन्द्रो वय आस्यत

दिवोदासाय दाशुषे

अस्वापयद दभीतये सहस्रा तरिंशतं हथैः

दासानाम इन्द्रो मायया

स घेद उतासि वर्त्रहन समान इन्द्र गोपतिः

यस ता विश्वानि चिच्युषे

उत नूनं यद इन्द्रियं करिष्या इन्द्र पौंस्यम

अद्या नकिष टद आ मिनत

वामं-वामं त आदुरे देवो ददात्व अर्यमा

वामम पूषा वामम भगो वामं देवः करूळती


nakir indra tvad uttaro na jyāyāṃ asti vṛtrahan

nakir evā yathā tvam

satrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ

satrā mahāṃ asi śruta


viśve caned anā tvā devāsa indra yuyudhuḥ

yad ahā naktam ātira


yatrota bādhitebhyaś cakraṃ kutsāya yudhyate

muṣāya indra sūryam

yatra devāṃ ṛghāyato viśvāṃ ayudhya eka it

tvam indra vanūṃr ahan

yatrota martyāya kam ariṇā indra sūryam

prāvaḥ śacībhir etaśam

kim ād utāsi vṛtrahan maghavan manyumattamaḥ

atrāha dānum ātira


etad ghed uta vīryam indra cakartha pauṃsyam

striyaṃ yad durhaṇāyuvaṃ vadhīr duhitaraṃ diva


divaś cid ghā duhitaram mahān mahīyamānām

uṣāsam indra sam piṇak

apoṣā anasaḥ sarat sampiṣṭād aha bibhyuṣī


ni yat sīṃ śiśnathad vṛṣā


etad asyā anaḥ śaye susampiṣṭaṃ vipāśy ā

sasāra sīm parāvata


uta sindhuṃ vibālyaṃ vitasthānām adhi kṣami

pari ṣṭhā indra māyayā

uta śuṣṇasya dhṛṣṇuyā pra mṛkṣo abhi vedanam

puro yad asya sampiṇak

uta dāsaṃ kaulitaram bṛhataḥ parvatād adhi

avāhann indra śambaram

uta dāsasya varcinaḥ sahasrāṇi śatāvadhīḥ


adhi pañca pradhīṃr iva

uta tyam putram aghruvaḥ parāvṛktaṃ śatakratuḥ

uktheṣv indra ābhajat

uta tyā turvaśāyadū asnātārā śacīpatiḥ

indro vidvāṃ apārayat

uta tyā sadya āryā sarayor indra pārataḥ

arṇācitrarathāvadhīḥ


anu dvā jahitā nayo 'ndhaṃ śroṇaṃ ca vṛtrahan

na tat te sumnam aṣṭave

śatam aśmanmayīnām purām indro vy āsyat

divodāsāya dāśuṣe

asvāpayad dabhītaye sahasrā triṃśataṃ hathaiḥ

dāsānām indro māyayā

sa ghed utāsi vṛtrahan samāna indra ghopatiḥ

yas tā viśvāni cicyuṣe

uta nūnaṃ yad indriyaṃ kariṣyā indra pauṃsyam

adyā nakiṣ ṭad ā minat

vāmaṃ-vāmaṃ ta ādure devo dadātv aryamā

vāmam pūṣā vāmam bhagho vāmaṃ devaḥ karūḷatī
mahabharata anushashan parva chapter 88| mahabharata anushashan parva chapter 88
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 30