Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 37

Rig Veda Book 4. Hymn 37

Rig Veda Book 4 Hymn 37

उप नो वाजा अध्वरम रभुक्षा देवा यात पथिभिर देवयानैः

यथा यज्ञम मनुषो विक्ष्व आसु दधिध्वे रण्वाः सुदिनेष्व अह्नाम

ते वो हर्दे मनसे सन्तु यज्ञा जुष्टासो अद्य घर्तनिर्णिजो गुः

पर वः सुतासो हरयन्त पूर्णाः करत्वे दक्षाय हर्षयन्त पीताः

तर्युदायं देवहितं यथा व सतोमो वाजा रभुक्षणो ददे वः

जुह्वे मनुष्वद उपरासु विक्षु युष्मे सचा बर्हद्दिवेषु सोमम

पीवोश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः

इन्द्रस्य सूनो शवसो नपातो ऽनु वश चेत्य अग्रियम मदाय

रभुम रभुक्षणो रयिं वाजे वाजिन्तमं युजम

इन्द्रस्वन्तं हवामहे सदासातमम अश्विनम

सेद रभवो यम अवथ यूयम इन्द्रश च मर्त्यम

स धीभिर अस्तु सनिता मेधसाता सो अर्वता

वि नो वाजा रभुक्षणः पथश चितन यष्टवे

अस्मभ्यं सूरय सतुता विश्वा आशास तरीषणि

तं नो वाजा रभुक्षण इन्द्र नासत्या रयिम

सम अश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये


upa no vājā adhvaram ṛbhukṣā devā yāta pathibhir devayānaiḥ

yathā yajñam manuṣo vikṣv āsu dadhidhve raṇvāḥ sudineṣv ahnām

te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo ghuḥ

pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ


tryudāyaṃ devahitaṃ yathā va stomo vājā ṛbhukṣaṇo dade vaḥ

juhve manuṣvad uparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam

pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ


indrasya sūno śavaso napāto 'nu vaś cety aghriyam madāya

bhum ṛbhukṣaṇo rayiṃ vāje vājintamaṃ yujam

indrasvantaṃ havāmahe sadāsātamam aśvinam

sed ṛbhavo yam avatha yūyam indraś ca martyam

sa dhībhir astu sanitā medhasātā so arvatā

vi no vājā ṛbhukṣaṇaḥ pathaś citana yaṣṭave

asmabhyaṃ sūraya stutā viśvā āśās tarīṣaṇi

taṃ no vājā ṛbhukṣaṇa indra nāsatyā rayim

sam aśvaṃ carṣaṇibhya ā puru śasta maghattaye
golden ball fairy tale| jack beanstalk fairy tale
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 37