Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 4

Rig Veda Book 4. Hymn 4

Rig Veda Book 4 Hymn 4

कर्णुष्व पाजः परसितिं न पर्थ्वीं याहि राजेवामवां इभेन

तर्ष्वीम अनु परसितिं दरूणानो ऽसतासि विध्य रक्षसस तपिष्ठैः

तव भरमास आशुया पतन्त्य अनु सप्र्श धर्षता शोशुचानः

तपूंष्य अग्ने जुह्वा पतंगान असंदितो वि सर्ज विष्वग उल्काः

परति सपशो वि सर्ज तूर्णितमो भवा पायुर विशो अस्या अदब्धः

यो नो दूरे अघशंसो यो अन्त्य अग्ने माकिष टे वयथिर आ दधर्षीत

उद अग्ने तिष्ठ परत्य आ तनुष्व नय अमित्रां ओषतात तिग्महेते

यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्य अतसं न शुष्कम

ऊर्ध्वो भव परति विध्याध्य अस्मद आविष कर्णुष्व दैव्यान्य अग्ने

अव सथिरा तनुहि यातुजूनां जामिम अजामिम पर मर्णीहि शत्रून

स ते जानाति सुमतिं यविष्ठ य ईवते बरह्मणे गातुम ऐरत

विश्वान्य अस्मै सुदिनानि रायो दयुम्नान्य अर्यो वि दुरो अभि दयौत

सेद अग्ने अस्तु सुभगः सुदानुर यस तवा नित्येन हविषा य उक्थैः

पिप्रीषति सव आयुषि दुरोणे विश्वेद अस्मै सुदिना सासद इष्टिः

अर्चामि ते सुमतिं घोष्य अर्वाक सं ते वावाता जरताम इयं गीः

सवश्वास तवा सुरथा मर्जयेमास्मे कषत्राणि धारयेर अनु दयून

इह तवा भूर्य आ चरेद उप तमन दोषावस्तर दीदिवांसम अनु दयून

करीळन्तस तवा सुमनसः सपेमाभि दयुम्ना तस्थिवांसो जनानाम

यस तवा सवश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन

तस्य तराता भवसि तस्य सखा यस त आतिथ्यम आनुषग जुजोषत

महो रुजामि बन्धुता वचोभिस तन मा पितुर गोतमाद अन्व इयाय

तवं नो अस्य वचसश चिकिद्धि होतर यविष्ठ सुक्रतो दमूनाः

अस्वप्नजस तरणयः सुशेवा अतन्द्रासो ऽवर्का अश्रमिष्ठाः

ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्व अमूर

ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद अरक्षन

ररक्ष तान सुक्र्तो विश्ववेदा दिप्सन्त इद रिपवो नाह देभुः

तवया वयं सधन्यस तवोतास तव परणीत्य अश्याम वाजान

उभा शंसा सूदय सत्यताते ऽनुष्ठुया कर्णुह्य अह्रयाण

अया ते अग्ने समिधा विधेम परति सतोमं शस्यमानं गर्भाय

दहाशसो रक्षसः पाह्य अस्मान दरुहो निदो मित्रमहो अवद्यात


kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṃ ibhena

tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhai


tava bhramāsa āśuyā patanty anu spṛśa dhṛṣatā śośucānaḥ

tapūṃṣy aghne juhvā pataṃghān asaṃdito vi sṛja viṣvagh ulkāḥ


prati spaśo vi sṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ

yo no dūre aghaśaṃso yo anty aghne mākiṣ ṭe vyathir ā dadharṣīt

ud aghne tiṣṭha praty ā tanuṣva ny amitrāṃ oṣatāt tighmahete

yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam

ūrdhvo bhava prati vidhyādhy asmad āviṣ kṛṇuṣva daivyāny aghne

ava sthirā tanuhi yātujūnāṃ jāmim ajāmim pra mṛṇīhi śatrūn

sa te jānāti sumatiṃ yaviṣṭha ya īvate brahmaṇe ghātum airat

viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut

sed aghne astu subhaghaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ

piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭi


arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ ghīḥ


svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn

iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṃsam anu dyūn

krīḷantas tvā sumanasaḥ sapemābhi dyumnā tasthivāṃso janānām

yas tvā svaśvaḥ suhiraṇyo aghna upayāti vasumatā rathena

tasya trātā bhavasi tasya sakhā yas ta ātithyam ānuṣagh jujoṣat

maho rujāmi bandhutā vacobhis tan mā pitur ghotamād anv iyāya

tvaṃ no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ


asvapnajas taraṇayaḥ suśevā atandrāso 'vṛkā aśramiṣṭhāḥ


te pāyavaḥ sadhryañco niṣadyāghne tava naḥ pāntv amūra

ye pāyavo māmateyaṃ te aghne paśyanto andhaṃ duritād arakṣan

rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhu


tvayā vayaṃ sadhanyas tvotās tava praṇīty aśyāma vājān

ubhā śaṃsā sūdaya satyatāte 'nuṣṭhuyā kṛṇuhy ahrayāṇa

ayā te aghne samidhā vidhema prati stomaṃ śasyamānaṃ ghṛbhāya

dahāśaso rakṣasaḥ pāhy asmān druho nido mitramaho avadyāt
treasure unicorn lladro| free battle lore song
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 4