Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 40

Rig Veda Book 4. Hymn 40

Rig Veda Book 4 Hymn 40

दधिक्राव्ण इद उ नु चर्किराम विश्वा इन माम उषसः सूदयन्तु

अपाम अग्नेर उषसः सूर्यस्य बर्हस्पतेर आङगिरसस्य जिष्णोः

सत्वा भरिषो गविषो दुवन्यसच छरवस्याद इष उषसस तुरण्यसत

सत्यो दरवो दरवरः पतंगरो दधिक्रावेषम ऊर्जं सवर जनत

उत समास्य दरवतस तुरण्यतः पर्णं न वेर अनु वाति परगर्धिनः

शयेनस्येव धरजतो अङकसम परि दधिक्राव्णः सहोर्जा तरित्रतः

उत सय वाजी कषिपणिं तुरण्यति गरीवायाम बद्धो अपिकक्ष आसनि

करतुं दधिक्रा अनु संतवीत्वत पथाम अङकांस्य अन्व आपनीफणत

हंसः शुचिषद वसुर अन्तरिक्षसद धोता वेदिषद अतिथिर दुरोणसत

नर्षद वरसद रतसद वयोमसद अब्जा गोजा रतजा अद्रिजा रतम


dadhikrāvṇa id u nu carkirāma viśvā in mām uṣasaḥ sūdayantu

apām aghner uṣasaḥ sūryasya bṛhaspater āṅghirasasya jiṣṇo


satvā bhariṣo ghaviṣo duvanyasac chravasyād iṣa uṣasas turaṇyasat

satyo dravo dravaraḥ pataṃgharo dadhikrāveṣam ūrjaṃ svar janat

uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti praghardhina

yenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrata


uta sya vājī kṣipaṇiṃ turaṇyati ghrīvāyām baddho apikakṣa āsani

kratuṃ dadhikrā anu saṃtavītvat pathām aṅkāṃsy anv āpanīphaṇat

haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat

nṛṣad varasad ṛtasad vyomasad abjā ghojā ṛtajā adrijā ṛtam
apostolic polyglot bible| apostolic polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 40