Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 42

Rig Veda Book 4. Hymn 42

Rig Veda Book 4 Hymn 42

मम दविता राष्ट्रं कषत्रियस्य विश्वायोर विश्वे अम्र्ता यथा नः

करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः

अहं राजा वरुणो मह्यं तान्य असुर्याणि परथमा धारयन्त

करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः

अहम इन्द्रो वरुणस ते महित्वोर्वी गभीरे रजसी सुमेके

तवष्टेव विश्वा भुवनानि विद्वान सम ऐरयं रोदसी धारयं च

अहम अपो अपिन्वम उक्षमाणा धारयं दिवं सदन रतस्य

रतेन पुत्रो अदितेर रतावोत तरिधातु परथयद वि भूम

मां नरः सवश्वा वाजयन्तो मां वर्ताः समरणे हवन्ते

कर्णोम्य आजिम मघवाहम इन्द्र इयर्मि रेणुम अभिभूत्योजाः

अहं ता विश्वा चकरं नकिर मा दैव्यं सहो वरते अप्रतीतम

यन मा सोमासो ममदन यद उक्थोभे भयेते रजसी अपारे

विदुष ते विश्वा भुवनानि तस्य ता पर बरवीषि वरुणाय वेधः

तवं वर्त्राणि शर्ण्विषे जघन्वान तवं वर्तां अरिणा इन्द्र सिन्धून

अस्माकम अत्र पितरस त आसन सप्त रषयो दौर्गहे बध्यमाने

त आयजन्त तरसदस्युम अस्या इन्द्रं न वर्त्रतुरम अर्धदेवम

पुरुकुत्सानी हि वाम अदाशद धव्येभिर इन्द्रावरुणा नमोभिः

अथा राजानं तरसदस्युम अस्या वर्त्रहणं ददथुर अर्धदेवम

राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः

तां धेनुम इन्द्रावरुणा युवं नो विश्वाहा धत्तम अनपस्फुरन्तीम


mama dvitā rāṣṭraṃ kṣatriyasya viśvāyor viśve amṛtā yathā naḥ

kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavre


ahaṃ rājā varuṇo mahyaṃ tāny asuryāṇi prathamā dhārayanta

kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavre


aham indro varuṇas te mahitvorvī ghabhīre rajasī sumeke

tvaṣṭeva viśvā bhuvanāni vidvān sam airayaṃ rodasī dhārayaṃ ca

aham apo apinvam ukṣamāṇā dhārayaṃ divaṃ sadana ṛtasya

ṛtena putro aditer ṛtāvota tridhātu prathayad vi bhūma

māṃ naraḥ svaśvā vājayanto māṃ vṛtāḥ samaraṇe havante

kṛṇomy ājim maghavāham indra iyarmi reṇum abhibhūtyojāḥ


ahaṃ tā viśvā cakaraṃ nakir mā daivyaṃ saho varate apratītam

yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre

viduṣ te viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ

tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṃ ariṇā indra sindhūn

asmākam atra pitaras ta āsan sapta ṛṣayo daurghahe badhyamāne

ta āyajanta trasadasyum asyā indraṃ na vṛtraturam ardhadevam

purukutsānī hi vām adāśad dhavyebhir indrāvaruṇā namobhiḥ

athā rājānaṃ trasadasyum asyā vṛtrahaṇaṃ dadathur ardhadevam

rāyā vayaṃ sasavāṃso madema havyena devā yavasena ghāvaḥ

tāṃ dhenum indrāvaruṇā yuvaṃ no viśvāhā dhattam anapasphurantīm
demotic magical papyru| demotic magical papyrus of
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 42