Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 43

Rig Veda Book 4. Hymn 43

Rig Veda Book 4 Hymn 43

क उ शरवत कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते

कस्येमां देवीम अम्र्तेषु परेष्ठां हर्दि शरेषाम सुष्टुतिं सुहव्याम

को मर्ळाति कतम आगमिष्ठो देवानाम उ कतमः शम्भविष्ठः

रथं कम आहुर दरवदश्वम आशुं यं सूर्यस्य दुहिताव्र्णीत

मक्षू हि षमा गछथ ईवतो दयून इन्द्रो न शक्तिम परितक्म्यायाम

दिव आजाता दिव्या सुपर्णा कया शचीनाम भवथः शचिष्ठा

का वाम भूद उपमातिः कया न आश्विना गमथो हूयमाना

को वाम महश चित तयजसो अभीक उरुष्यतम माध्वी दस्रा न ऊती

उरु वां रथः परि नक्षति दयाम आ यत समुद्राद अभि वर्तते वाम

मध्वा माध्वी मधु वाम परुषायन यत सीं वाम पर्क्षो भुरजन्त पक्वाः

सिन्धुर ह वां रसया सिञ्चद अश्वान घर्णा वयो ऽरुषासः परि गमन

तद ऊ षु वाम अजिरं चेति यानं येन पती भवथः सूर्यायाः

इहेह यद वां समना पप्र्क्षे सेयम अस्मे सुमतिर वाजरत्ना

उरुष्यतं जरितारं युवं ह शरितः कामो नासत्या युवद्रिक


ka u śravat katamo yajñiyānāṃ vandāru devaḥ katamo juṣāte

kasyemāṃ devīm amṛteṣu preṣṭhāṃ hṛdi śreṣāma suṣṭutiṃ suhavyām

ko mṛḷāti katama āghamiṣṭho devānām u katamaḥ śambhaviṣṭhaḥ

rathaṃ kam āhur dravadaśvam āśuṃ yaṃ sūryasya duhitāvṛṇīta

makṣū hi ṣmā ghachatha īvato dyūn indro na śaktim paritakmyāyām

diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā

kā vām bhūd upamātiḥ kayā na āśvinā ghamatho hūyamānā

ko vām mahaś cit tyajaso abhīka uruṣyatam mādhvī dasrā na ūtī

uru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām

madhvā mādhvī madhu vām pruṣāyan yat sīṃ vām pṛkṣo bhurajanta pakvāḥ


sindhur ha vāṃ rasayā siñcad aśvān ghṛṇā vayo 'ruṣāsaḥ pari ghman

tad ū ṣu vām ajiraṃ ceti yānaṃ yena patī bhavathaḥ sūryāyāḥ


iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā

uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik
blind beggars pub calgary| jesus jesus jesus timothy wright lyric
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 43