Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 44

Rig Veda Book 4. Hymn 44

Rig Veda Book 4 Hymn 44

तं वां रथं वयम अद्या हुवेम पर्थुज्रयम अश्विना संगतिं गोः

यः सूर्यां वहति वन्धुरायुर गिर्वाहसम पुरुतमं वसूयुम

युवं शरियम अश्विना देवता तां दिवो नपाता वनथः शचीभिः

युवोर वपुर अभि पर्क्षः सचन्ते वहन्ति यत ककुहासो रथे वाम

को वाम अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः

रतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत

हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम

पिबाथ इन मधुनः सोम्यस्य दधथो रत्नं विधते जनाय

आ नो यातं दिवो अछा पर्थिव्या हिरण्ययेन सुव्र्ता रथेन

मा वाम अन्ये नि यमन देवयन्तः सं यद ददे नाभिः पूर्व्या वाम

नू नो रयिम पुरुवीरम बर्हन्तं दस्रा मिमाथाम उभयेष्व अस्मे

नरो यद वाम अश्विना सतोमम आवन सधस्तुतिम आजमीळ्हासो अग्मन

इहेह यद वां समना पप्र्क्षे सेयम अस्मे सुमतिर वाजरत्ना

उरुष्यतं जरितारं युवं ह शरितः कामो नासत्या युवद्रिक


taṃ vāṃ rathaṃ vayam adyā huvema pṛthujrayam aśvinā saṃghatiṃ ghoḥ

yaḥ sūryāṃ vahati vandhurāyur ghirvāhasam purutamaṃ vasūyum

yuvaṃ śriyam aśvinā devatā tāṃ divo napātā vanathaḥ śacībhiḥ

yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām

ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkai

tasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat

hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam

pibātha in madhunaḥ somyasya dadhatho ratnaṃ vidhate janāya

ā
no yātaṃ divo achā pṛthivyā hiraṇyayena suvṛtā rathena

mā vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām

nū no rayim puruvīram bṛhantaṃ dasrā mimāthām ubhayeṣv asme

naro yad vām aśvinā stomam āvan sadhastutim ājamīḷhāso aghman

iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā

uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik
works of lucian of samosata| lucian freud early work
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 44