Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 47

Rig Veda Book 4. Hymn 47

Rig Veda Book 4 Hymn 47

वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु

आ याहि सोमपीतये सपार्हो देव नियुत्वता

इन्द्रश च वायव एषां सोमानाम पीतिम अर्हथः

युवां हि यन्तीन्दवो निम्नम आपो न सध्र्यक

वायव इन्द्रश च शुष्मिणा सरथं शवसस पती

नियुत्वन्ता न ऊतय आ यातं सोमपीतये

या वां सन्ति पुरुस्प्र्हो नियुतो दाशुषे नरा

अस्मे ता यज्ञवाहसेन्द्रवायू नि यछतम


vāyo śukro ayāmi te madhvo aghraṃ diviṣṭiṣu

ā yāhi somapītaye spārho deva niyutvatā

indraś ca vāyav eṣāṃ somānām pītim arhathaḥ

yuvāṃ hi yantīndavo nimnam āpo na sadhryak

vāyav indraś ca śuṣmiṇā sarathaṃ śavasas patī

niyutvantā na ūtaya ā yātaṃ somapītaye

yā vāṃ santi puruspṛho niyuto dāśuṣe narā

asme tā yajñavāhasendravāyū ni yachatam
atharva veda hymn to the earth| atharva veda hymn to the earth
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 47