Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 5

Rig Veda Book 4. Hymn 5

Rig Veda Book 4 Hymn 5

वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बर्हद भाः

अनूनेन बर्हता वक्षथेनोप सतभायद उपमिन न रोधः

मा निन्दत य इमाम मह्यं रातिं देवो ददौ मर्त्याय सवधावान

पाकाय गर्त्सो अम्र्तो विचेता वैश्वानरो नर्तमो यह्वो अग्निः

साम दविबर्हा महि तिग्मभ्र्ष्टिः सहस्ररेता वर्षभस तुविष्मान

पदं न गोर अपगूळ्हं विविद्वान अग्निर मह्यम परेद उ वोचन मनीषाम

पर तां अग्निर बभसत तिग्मजम्भस तपिष्ठेन शोचिषा यः सुराधाः

पर ये मिनन्ति वरुणस्य धाम परिया मित्रस्य चेततो धरुवाणि

अभ्रातरो न योषणो वयन्तः पतिरिपो न जनयो दुरेवाः

पापासः सन्तो अन्र्ता असत्या इदम पदम अजनता गभीरम

इदम मे अग्ने कियते पावकामिनते गुरुम भारं न मन्म

बर्हद दधाथ धर्षता गभीरं यह्वम पर्ष्ठम परयसा सप्तधातु

तम इन नव एव समना समानम अभि करत्वा पुनती धीतिर अश्याः

ससस्य चर्मन्न अधि चारु पर्श्नेर अग्रे रुप आरुपितं जबारु

परवाच्यं वचसः किम मे अस्य गुहा हितम उप निणिग वदन्ति

यद उस्रियाणाम अप वार इव वरन पाति परियं रुपो अग्रम पदं वेः

इदम उ तयन महि महाम अनीकं यद उस्रिया सचत पूर्व्यं गौः

रतस्य पदे अधि दीद्यानं गुहा रघुष्यद रघुयद विवेद

अध दयुतानः पित्रोः सचासामनुत गुह्यं चारु पर्श्नेः

मातुष पदे परमे अन्ति षद गोर वर्ष्णः शोचिषः परयतस्य जिह्वा

रतं वोचे नमसा पर्छ्यमानस तवाशसा जातवेदो यदीदम

तवम अस्य कषयसि यद ध विश्वं दिवि यद उ दरविणं यत पर्थिव्याम

किं नो अस्य दरविणं कद ध रत्नं वि नो वोचो जातवेदश चिकित्वान

गुहाध्वनः परमं यन नो अस्य रेकु पदं न निदाना अगन्म

का मर्यादा वयुना कद ध वामम अछा गमेम रघवो न वाजम

कदा नो देवीर अम्र्तस्य पत्नीः सूरो वर्णेन ततनन्न उषासः

अनिरेण वचसा फल्ग्वेन परतीत्येन कर्धुनात्र्पासः

अधा ते अग्ने किम इहा वदन्त्य अनायुधास आसता सचन्ताम

अस्य शरिये समिधानस्य वर्ष्णो वसोर अनीकं दम आ रुरोच

रुशद वसानः सुद्र्शीकरूपः कषितिर न राया पुरुवारो अद्यौत


vaiśvānarāya mīḷhuṣe sajoṣāḥ kathā dāśemāghnaye bṛhad bhāḥ


anūnena bṛhatā vakṣathenopa stabhāyad upamin na rodha


mā nindata ya imām mahyaṃ rātiṃ devo dadau martyāya svadhāvān

pākāya ghṛtso amṛto vicetā vaiśvānaro nṛtamo yahvo aghni


sāma dvibarhā mahi tighmabhṛṣṭiḥ sahasraretā vṛṣabhas tuviṣmān

padaṃ na ghor apaghūḷhaṃ vividvān aghnir mahyam pred u vocan manīṣām

pra tāṃ aghnir babhasat tighmajambhas tapiṣṭhena śociṣā yaḥ surādhāḥ


pra ye minanti varuṇasya dhāma priyā mitrasya cetato dhruvāṇi

abhrātaro na yoṣaṇo vyantaḥ patiripo na janayo durevāḥ


pāpāsaḥ santo anṛtā asatyā idam padam ajanatā ghabhīram

idam me aghne kiyate pāvakāminate ghurum bhāraṃ na manma

bṛhad dadhātha dhṛṣatā ghabhīraṃ yahvam pṛṣṭham prayasā saptadhātu

tam in nv eva samanā samānam abhi kratvā punatī dhītir aśyāḥ


sasasya carmann adhi cāru pṛśner aghre rupa ārupitaṃ jabāru

pravācyaṃ vacasaḥ kim me asya ghuhā hitam upa niṇigh vadanti

yad usriyāṇām apa vār iva vran pāti priyaṃ rupo aghram padaṃ ve


idam u tyan mahi mahām anīkaṃ yad usriyā sacata pūrvyaṃ ghau

tasya pade adhi dīdyānaṃ ghuhā raghuṣyad raghuyad viveda

adha dyutānaḥ pitroḥ sacāsāmanuta ghuhyaṃ cāru pṛśneḥ

mātuṣ pade parame anti ṣad ghor vṛṣṇaḥ śociṣaḥ prayatasya jihvā

taṃ voce namasā pṛchyamānas tavāśasā jātavedo yadīdam

tvam asya kṣayasi yad dha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām

kiṃ no asya draviṇaṃ kad dha ratnaṃ vi no voco jātavedaś cikitvān

ghuhādhvanaḥ paramaṃ yan no asya reku padaṃ na nidānā aghanma

kā maryādā vayunā kad dha vāmam achā ghamema raghavo na vājam

kadā no devīr amṛtasya patnīḥ sūro varṇena tatanann uṣāsa


anireṇa vacasā phalghvena pratītyena kṛdhunātṛpāsaḥ

adhā te aghne kim ihā vadanty anāyudhāsa āsatā sacantām

asya śriye samidhānasya vṛṣṇo vasor anīkaṃ dama ā ruroca

ruśad vasānaḥ sudṛśīkarūpaḥ kṣitir na rāyā puruvāro adyaut
book by homer iliad xvi| homer the iliad book 20
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 5