Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 52

Rig Veda Book 4. Hymn 52

Rig Veda Book 4 Hymn 52

परति षया सूनरी जनी वयुछन्ती परि सवसुः

दिवो अदर्शि दुहिता

अश्वेव चित्रारुषी माता गवाम रतावरी

सखाभूद अश्विनोर उषाः

उत सखास्य अश्विनोर उत माता गवाम असि

उतोषो वस्व ईशिषे

यावयद्द्वेषसं तवा चिकित्वित सून्र्तावरि

परति सतोमैर अभुत्स्महि

परति भद्रा अद्र्क्षत गवां सर्गा न रश्मयः

ओषा अप्रा उरु जरयः

आपप्रुषी विभावरि वय आवर जयोतिषा तमः

उषो अनु सवधाम अव

आ दयां तनोषि रश्मिभिर आन्तरिक्षम उरु परियम

उषः शुक्रेण शोचिषा


prati ṣyā sūnarī janī vyuchantī pari svasuḥ

divo adarśi duhitā

aśveva citrāruṣī mātā ghavām ṛtāvarī

sakhābhūd aśvinor uṣāḥ


uta sakhāsy aśvinor uta mātā ghavām asi

utoṣo vasva īśiṣe

yāvayaddveṣasaṃ tvā cikitvit sūnṛtāvari

prati stomair abhutsmahi

prati bhadrā adṛkṣata ghavāṃ sarghā na raśmayaḥ

oṣā aprā uru jraya

papruṣī vibhāvari vy āvar jyotiṣā tamaḥ

uṣo anu svadhām ava

ā
dyāṃ tanoṣi raśmibhir āntarikṣam uru priyam

uṣaḥ śukreṇa śociṣā
the dunwich horror| dunwich horror le
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 52