Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 54

Rig Veda Book 4. Hymn 54

Rig Veda Book 4 Hymn 54

अभूद देवः सविता वन्द्यो नु न इदानीम अह्न उपवाच्यो नर्भिः

वि यो रत्ना भजति मानवेभ्यः शरेष्ठं नो अत्र दरविणं यथा दधत

देवेभ्यो हि परथमं यज्ञियेभ्यो ऽमर्तत्वं सुवसि भागम उत्तमम

आद इद दामानं सवितर वय ्र्णुषे ऽनूचीना जीविता मानुषेभ्यः

अचित्ती यच चक्र्मा दैव्ये जने दीनैर दक्षैः परभूती पूरुषत्वता

देवेषु च सवितर मानुषेषु च तवं नो अत्र सुवताद अनागसः

न परमिये सवितुर दैव्यस्य तद यथा विश्वम भुवनं धारयिष्यति

यत पर्थिव्या वरिमन्न आ सवङगुरिर वर्ष्मन दिवः सुवति सत्यम अस्य तत

इन्द्रज्येष्ठान बर्हद्भ्यः पर्वतेभ्यः कषयां एभ्यः सुवसि पस्त्यावतः

यथा-यथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते

ये ते तरिर अहन सवितः सवासो दिवे-दिवे सौभगम आसुवन्ति

इन्द्रो दयावाप्र्थिवी सिन्धुर अद्भिर आदित्यैर नो अदितिः शर्म यंसत


abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ

vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat

devebhyo hi prathamaṃ yajñiyebhyo 'mṛtatvaṃ suvasi bhāgham uttamam

ād id dāmānaṃ savitar vy rṇuṣe 'nūcīnā jīvitā mānuṣebhya


acittī yac cakṛmā daivye jane dīnair dakṣaiḥ prabhūtī pūruṣatvatā

deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāghasa


na pramiye savitur daivyasya tad yathā viśvam bhuvanaṃ dhārayiṣyati

yat pṛthivyā varimann ā svaṅghurir varṣman divaḥ suvati satyam asya tat

indrajyeṣṭhān bṛhadbhyaḥ parvatebhyaḥ kṣayāṃ ebhyaḥ suvasi pastyāvataḥ

yathā-yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te

ye te trir ahan savitaḥ savāso dive-dive saubhagham āsuvanti

indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṃsat
the pixies death to the pixie| ar 710 2 sec viii chapter 2
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 54