Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 56

Rig Veda Book 4. Hymn 56

Rig Veda Book 4 Hymn 56

मही दयावाप्र्थिवी इह जयेष्ठे रुचा भवतां शुचयद्भिर अर्कैः

यत सीं वरिष्ठे बर्हती विमिन्वन रुवद धोक्षा पप्रथानेभिर एवैः

देवी देवेभिर यजते यजत्रैर अमिनती तस्थतुर उक्षमाणे

रतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिर अर्कैः

स इत सवपा भुवनेष्व आस य इमे दयावाप्र्थिवी जजान

उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या सम ऐरत

नू रोदसी बर्हद्भिर नो वरूथैः पत्नीवद्भिर इषयन्ती सजोषाः

उरूची विश्वे यजते नि पातं धिया सयाम रथ्यः सदासाः

पर वाम महि दयवी अभ्य उपस्तुतिम भरामहे

शुची उप परशस्तये

पुनाने तन्वा मिथः सवेन दक्षेण राजथः

ऊह्याथे सनाद रतम

मही मित्रस्य साधथस तरन्ती पिप्रती रतम

परि यज्ञं नि षेदथुः


mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṃ śucayadbhir arkaiḥ

yat sīṃ variṣṭhe bṛhatī viminvan ruvad dhokṣā paprathānebhir evai


devī devebhir yajate yajatrair aminatī tasthatur ukṣamāṇe

ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhir arkai


sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna

urvī ghabhīre rajasī sumeke avaṃśe dhīraḥ śacyā sam airat

nū rodasī bṛhadbhir no varūthaiḥ patnīvadbhir iṣayantī sajoṣāḥ


urūcī viśve yajate ni pātaṃ dhiyā syāma rathyaḥ sadāsāḥ


pra vām mahi dyavī abhy upastutim bharāmahe

śucī upa praśastaye

punāne tanvā mithaḥ svena dakṣeṇa rājatha

hyāthe sanād ṛtam

mahī mitrasya sādhathas tarantī pipratī ṛtam

pari yajñaṃ ni ṣedathuḥ
polyglot bible| polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 56