Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 58

Rig Veda Book 4. Hymn 58

Rig Veda Book 4 Hymn 58

समुद्राद ऊर्मिर मधुमां उद आरद उपांशुना सम अम्र्तत्वम आनट

घर्तस्य नाम गुह्यं यद अस्ति जिह्वा देवानाम अम्र्तस्य नाभिः

वयं नाम पर बरवामा घर्तस्यास्मिन यज्ञे धारयामा नमोभिः

उप बरह्मा शर्णवच छस्यमानं चतुःश्र्ङगो ऽवमीद गौर एतत

चत्वारि शर्ङगा तरयो अस्य पादा दवे शीर्षे सप्त हस्तासो अस्य

तरिधा बद्धो वर्षभो रोरवीति महो देवो मर्त्यां आ विवेश

तरिधा हितम पणिभिर गुह्यमानं गवि देवासो घर्तम अन्व अविन्दन

इन्द्र एकं सूर्य एकं जजान वेनाद एकं सवधया निष टतक्षुः

एता अर्षन्ति हर्द्यात समुद्राच छतव्रजा रिपुणा नावचक्षे

घर्तस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम

सम्यक सरवन्ति सरितो न धेना अन्तर हर्दा मनसा पूयमानाः

एते अर्षन्त्य ऊर्मयो घर्तस्य मर्गा इव कषिपणोर ईषमाणाः

सिन्धोर इव पराध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः

घर्तस्य धारा अरुषो न वाजी काष्ठा भिन्दन्न ऊर्मिभिः पिन्वमानः

अभि परवन्त समनेव योषाः कल्याण्यः समयमानासो अग्निम

घर्तस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः

कन्या इव वहतुम एतवा उ अञ्ज्य अञ्जाना अभि चाकशीमि

यत्र सोमः सूयते यत्र यज्ञो घर्तस्य धारा अभि तत पवन्ते

अभ्य अर्षत सुष्टुतिं गव्यम आजिम अस्मासु भद्रा दरविणानि धत्त

इमं यज्ञं नयत देवता नो घर्तस्य धारा मधुमत पवन्ते

धामन ते विश्वम भुवनम अधि शरितम अन्तः समुद्रे हर्द्य अन्तर आयुषि

अपाम अनीके समिथे य आभ्र्तस तम अश्याम मधुमन्तं त ऊर्मिम


samudrād ūrmir madhumāṃ ud ārad upāṃśunā sam amṛtatvam ānaṭ

ghṛtasya nāma ghuhyaṃ yad asti jihvā devānām amṛtasya nābhi


vayaṃ nāma pra bravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ

upa brahmā śṛavac chasyamānaṃ catuḥśṛgho 'vamīd ghaura etat

catvāri śṛṅghā trayo asya pādā dve śīrṣe sapta hastāso asya

tridhā baddho vṛṣabho roravīti maho devo martyāṃ ā viveśa

tridhā hitam paṇibhir ghuhyamānaṃ ghavi devāso ghṛtam anv avindan

indra ekaṃ sūrya ekaṃ jajāna venād ekaṃ svadhayā niṣ ṭatakṣu


etā arṣanti hṛdyāt samudrāc chatavrajā ripuṇā nāvacakṣe

ghṛtasya dhārā abhi cākaśīmi hiraṇyayo vetaso madhya āsām

samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ


ete arṣanty ūrmayo ghṛtasya mṛghā iva kṣipaṇor īṣamāṇāḥ


sindhor iva prādhvane śūghanāso vātapramiyaḥ patayanti yahvāḥ


ghṛtasya dhārā aruṣo na vājī kāṣṭhā bhindann ūrmibhiḥ pinvamāna


abhi pravanta samaneva yoṣāḥ kalyāṇyaḥ smayamānāso aghnim

ghṛtasya dhārāḥ samidho nasanta tā juṣāṇo haryati jātavedāḥ


kanyā iva vahatum etavā u añjy añjānā abhi cākaśīmi

yatra somaḥ sūyate yatra yajño ghṛtasya dhārā abhi tat pavante

abhy arṣata suṣṭutiṃ ghavyam ājim asmāsu bhadrā draviṇāni dhatta

imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavante

dhāman te viśvam bhuvanam adhi śritam antaḥ samudre hṛdy antar āyuṣi

apām anīke samithe ya ābhṛtas tam aśyāma madhumantaṃ ta ūrmim
buddha encounter enlightenment from life story| great virtue
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 58