Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 7

Rig Veda Book 4. Hymn 7

Rig Veda Book 4 Hymn 7

अयम इह परथमो धायि धात्र्भिर होता यजिष्ठो अध्वरेष्व ईड्यः

यम अप्नवानो भर्गवो विरुरुचुर वनेषु चित्रं विभ्वं विशे-विशे

अग्ने कदा त आनुषग भुवद देवस्य चेतनम

अधा हि तवा जग्र्भ्रिरे मर्तासो विक्ष्व ईड्यम

रतावानं विचेतसम पश्यन्तो दयाम इव सत्र्भिः

विश्वेषाम अध्वराणां हस्कर्तारं दमे-दमे

आशुं दूतं विवस्वतो विश्वा यश चर्षणीर अभि

आ जभ्रुः केतुम आयवो भर्गवाणं विशे-विशे

तम ईं होतारम आनुषक चिकित्वांसं नि षेदिरे

रण्वम पावकशोचिषं यजिष्ठं सप्त धामभिः

तं शश्वतीषु मात्र्षु वन आ वीतम अश्रितम

चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम

ससस्य यद वियुता सस्मिन्न ऊधन्न रतस्य धामन रणयन्त देवाः

महां अग्निर नमसा रातहव्यो वेर अध्वराय सदम इद रतावा

वेर अध्वरस्य दूत्यानि विद्वान उभे अन्ता रोदसी संचिकित्वान

दूत ईयसे परदिव उराणो विदुष्टरो दिव आरोधनानि

कर्ष्णं त एम रुशतः पुरो भाश चरिष्ण्व अर्चिर वपुषाम इद एकम

यद अप्रवीता दधते ह गर्भं सद्यश चिज जातो भवसीद उ दूतः

सद्यो जातस्य दद्र्शानम ओजो यद अस्य वातो अनुवाति शोचिः

वर्णक्ति तिग्माम अतसेषु जिह्वां सथिरा चिद अन्ना दयते वि जम्भैः

तर्षु यद अन्ना तर्षुणा ववक्ष तर्षुं दूतं कर्णुते यह्वो अग्निः

वातस्य मेळिं सचते निजूर्वन्न आशुं न वाजयते हिन्वे अर्वा


ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ

yam apnavāno bhṛghavo virurucur vaneṣu citraṃ vibhvaṃ viśe-viśe

aghne kadā ta ānuṣagh bhuvad devasya cetanam

adhā hi tvā jaghṛbhrire martāso vikṣv īḍyam

tāvānaṃ vicetasam paśyanto dyām iva stṛbhiḥ

viśveṣām adhvarāṇāṃ haskartāraṃ dame-dame

ā
uṃ dūtaṃ vivasvato viśvā yaś carṣaṇīr abhi

ā jabhruḥ ketum āyavo bhṛghavāṇaṃ viśe-viśe

tam īṃ hotāram ānuṣak cikitvāṃsaṃ ni ṣedire

raṇvam pāvakaśociṣaṃ yajiṣṭhaṃ sapta dhāmabhi


taṃ śaśvatīṣu mātṛṣu vana ā vītam aśritam

citraṃ santaṃ ghuhā hitaṃ suvedaṃ kūcidarthinam

sasasya yad viyutā sasminn ūdhann ṛtasya dhāman raṇayanta devāḥ


mahāṃ aghnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā

ver adhvarasya dūtyāni vidvān ubhe antā rodasī saṃcikitvān

dūta īyase pradiva urāṇo viduṣṭaro diva ārodhanāni

kṛṣṇaṃ ta ema ruśataḥ puro bhāś cariṣṇv arcir vapuṣām id ekam

yad apravītā dadhate ha gharbhaṃ sadyaś cij jāto bhavasīd u dūta


sadyo jātasya dadṛśānam ojo yad asya vāto anuvāti śociḥ

vṛṇakti tighmām ataseṣu jihvāṃ sthirā cid annā dayate vi jambhai


tṛṣu yad annā tṛṣuṇā vavakṣa tṛṣuṃ dūtaṃ kṛṇute yahvo aghniḥ

vātasya meḷiṃ sacate nijūrvann āśuṃ na vājayate hinve arvā
maniac magee chapter by chapter summary| maniac magee chapter by chapter summary
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 7