Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 8

Rig Veda Book 4. Hymn 8

Rig Veda Book 4 Hymn 8

दूतं वो विश्ववेदसं हव्यवाहम अमर्त्यम

यजिष्ठम रञ्जसे गिरा

स हि वेदा वसुधितिम महां आरोधनं दिवः

स देवां एह वक्षति

स वेद देव आनमं देवां रतायते दमे

दाति परियाणि चिद वसु

स होता सेद उ दूत्यं चिकित्वां अन्तर ईयते

विद्वां आरोधनं दिवः

ते सयाम ये अग्नये ददाशुर हव्यदातिभिः

य ईम पुष्यन्त इन्धते

ते राया ते सुवीर्यैः ससवांसो वि शर्ण्विरे

ये अग्ना दधिरे दुवः

अस्मे रायो दिवे-दिवे सं चरन्तु पुरुस्प्र्हः

अस्मे वाजास ईरताम

स विप्रश चर्षणीनां शवसा मानुषाणाम

अति कषिप्रेव विध्यति


dūtaṃ vo viśvavedasaṃ havyavāham amartyam

yajiṣṭham ṛñjase ghirā

sa hi vedā vasudhitim mahāṃ ārodhanaṃ divaḥ

sa devāṃ eha vakṣati

sa veda deva ānamaṃ devāṃ ṛtāyate dame

dāti priyāṇi cid vasu

sa hotā sed u dūtyaṃ cikitvāṃ antar īyate

vidvāṃ ārodhanaṃ diva


te syāma ye aghnaye dadāśur havyadātibhiḥ

ya īm puṣyanta indhate

te rāyā te suvīryaiḥ sasavāṃso vi śṛṇvire

ye aghnā dadhire duva


asme rāyo dive-dive saṃ carantu puruspṛhaḥ

asme vājāsa īratām

sa vipraś carṣaṇīnāṃ śavasā mānuṣāṇām

ati kṣipreva vidhyati
history of russian folk tales afanasiev| russian folk tales in russian
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 4. Hymn 8