Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 11

Rig Veda Book 5. Hymn 11

Rig Veda Book 5 Hymn 11

जनस्य गोपा अजनिष्ट जाग्र्विर अग्निः सुदक्षः सुविताय नव्यसे

घर्तप्रतीको बर्हता दिविस्प्र्शा दयुमद वि भाति भरतेभ्यः शुचिः

यज्ञस्य केतुम परथमम पुरोहितम अग्निं नरस तरिषधस्थे सम ईधिरे

इन्द्रेण देवैः सरथं स बर्हिषि सीदन नि होता यजथाय सुक्रतुः

असम्म्र्ष्टो जायसे मात्रोः शुचिर मन्द्रः कविर उद अतिष्ठो विवस्वतः

घर्तेन तवावर्धयन्न अग्न आहुत धूमस ते केतुर अभवद दिवि शरितः

अग्निर नो यज्ञम उप वेतु साधुयाग्निं नरो वि भरन्ते गर्हे-गर्हे

अग्निर दूतो अभवद धव्यवाहनो ऽगनिं वर्णाना वर्णते कविक्रतुम

तुभ्येदम अग्ने मधुमत्तमं वचस तुभ्यम मनीषा इयम अस्तु शं हर्दे

तवां गिरः सिन्धुम इवावनीर महीर आ पर्णन्ति शवसा वर्धयन्ति च

तवाम अग्ने अङगिरसो गुहा हितम अन्व अविन्दञ छिश्रियाणं वने वने

स जायसे मथ्यमानः सहो महत तवाम आहुः सहसस पुत्रम अङगिरः


janasya ghopā ajaniṣṭa jāghṛvir aghniḥ sudakṣaḥ suvitāya navyase

ghṛtapratīko bṛhatā divispṛśā dyumad vi bhāti bharatebhyaḥ śuci


yajñasya ketum prathamam purohitam aghniṃ naras triṣadhasthe sam īdhire

indreṇa devaiḥ sarathaṃ sa barhiṣi sīdan ni hotā yajathāya sukratu


asammṛṣṭo jāyase mātroḥ śucir mandraḥ kavir ud atiṣṭho vivasvataḥ

ghṛtena tvāvardhayann aghna āhuta dhūmas te ketur abhavad divi śrita


aghnir no yajñam upa vetu sādhuyāghniṃ naro vi bharante ghṛhe-ghṛhe

aghnir dūto abhavad dhavyavāhano 'ghniṃ vṛṇānā vṛṇate kavikratum

tubhyedam aghne madhumattamaṃ vacas tubhyam manīṣā iyam astu śaṃ hṛde

tvāṃ ghiraḥ sindhum ivāvanīr mahīr ā pṛṇanti śavasā vardhayanti ca

tvām aghne aṅghiraso ghuhā hitam anv avindañ chiśriyāṇaṃ vane vane

sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅghiraḥ
yebamoth 98a| john locke second treatise of government chapter 2
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 11