Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 12

Rig Veda Book 5. Hymn 12

Rig Veda Book 5 Hymn 12

पराग्नये बर्हते यज्ञियाय रतस्य वर्ष्णे असुराय मन्म

घर्तं न यज्ञ आस्य सुपूतं गिरम भरे वर्षभाय परतीचीम

रतं चिकित्व रतम इच चिकिद्ध्य रतस्य धारा अनु तर्न्धि पूर्वीः

नाहं यातुं सहसा न दवयेन रतं सपाम्य अरुषस्य वर्ष्णः

कया नो अग्न रतयन्न रतेन भुवो नवेदा उचथस्य नव्यः

वेदा मे देव रतुपा रतूनां नाहम पतिं सनितुर अस्य रायः

के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त दयुमन्तः

के धासिम अग्ने अन्र्तस्य पान्ति क आसतो वचसः सन्ति गोपाः

सखायस ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन

अधूर्षत सवयम एते वचोभिर रजूयते वर्जिनानि बरुवन्तः

यस ते अग्ने नमसा यज्ञम ईट्ट रतं स पात्य अरुषस्य वर्ष्णः

तस्य कषयः पर्थुर आ साधुर एतु परसर्स्राणस्य नहुषस्य शेषः


prāghnaye bṛhate yajñiyāya ṛtasya vṛṣṇe asurāya manma

ghṛtaṃ na yajña āsy supūtaṃ ghiram bhare vṛṣabhāya pratīcīm

taṃ cikitva ṛtam ic cikiddhy ṛtasya dhārā anu tṛndhi pūrvīḥ


nāhaṃ yātuṃ sahasā na dvayena ṛtaṃ sapāmy aruṣasya vṛṣṇa


kayā no aghna ṛtayann ṛtena bhuvo navedā ucathasya navyaḥ

vedā me deva ṛtupā ṛtūnāṃ nāham patiṃ sanitur asya rāya


ke te aghne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ

ke dhāsim aghne anṛtasya pānti ka āsato vacasaḥ santi ghopāḥ


sakhāyas te viṣuṇā aghna ete śivāsaḥ santo aśivā abhūvan

adhūrṣata svayam ete vacobhir ṛjūyate vṛjināni bruvanta


yas te aghne namasā yajñam īṭṭa ṛtaṃ sa pāty aruṣasya vṛṣṇaḥ

tasya kṣayaḥ pṛthur ā sādhur etu prasarsrāṇasya nahuṣasya śeṣaḥ
da vinci body proportion| da vinci body proportion
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 12