Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 13

Rig Veda Book 5. Hymn 13

Rig Veda Book 5 Hymn 13

अर्चन्तस तवा हवामहे ऽरचन्तः सम इधीमहि

अग्ने अर्चन्त ऊतये

अग्ने सतोमम मनामहे सिध्रम अद्य दिविस्प्र्शः

देवस्य दरविणस्यवः

अग्निर जुषत नो गिरो होता यो मानुषेष्व आ

स यक्षद दैव्यं जनम

तवम अग्ने सप्रथा असि जुष्टो होता वरेण्यः

तवया यज्ञं वि तन्वते

तवाम अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम

स नो रास्व सुवीर्यम

अग्ने नेमिर अरां इव देवांस तवम परिभूर असि

आ राधश चित्रम रञ्जसे


arcantas tvā havāmahe 'rcantaḥ sam idhīmahi

aghne arcanta ūtaye

aghne stomam manāmahe sidhram adya divispṛśaḥ

devasya draviṇasyava


aghnir juṣata no ghiro hotā yo mānuṣeṣv ā

sa yakṣad daivyaṃ janam

tvam aghne saprathā asi juṣṭo hotā vareṇyaḥ

tvayā yajñaṃ vi tanvate

tvām aghne vājasātamaṃ viprā vardhanti suṣṭutam

sa no rāsva suvīryam

aghne nemir arāṃ iva devāṃs tvam paribhūr asi

ā rādhaś citram ṛñjase
admeasurement| pregnant woman debra evans book
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 13