Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 15

Rig Veda Book 5. Hymn 15

Rig Veda Book 5 Hymn 15

पर वेधसे कवये वेद्याय गिरम भरे यशसे पूर्व्याय

घर्तप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः

रतेन रतं धरुणं धारयन्त यज्ञस्य शाके परमे वयोमन

दिवो धर्मन धरुणे सेदुषो नञ्ञ जातैर अजातां अभि ये ननक्षुः

अङहोयुवस तन्वस तन्वते वि वयो महद दुष्टरम पूर्व्याय

स संवतो नवजातस तुतुर्यात सिङहं न करुद्धम अभितः परि षठुः

मातेव यद भरसे पप्रथानो जनं-जनं धायसे चक्षसे च

वयो-वयो जरसे यद दधानः परि तमना विषुरूपो जिगासि

वाजो नु ते शवसस पात्व अन्तम उरुं दोघं धरुणं देव रायः

पदं न तायुर गुहा दधानो महो राये चितयन्न अत्रिम अस्पः


pra vedhase kavaye vedyāya ghiram bhare yaśase pūrvyāya

ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo aghni

tena ṛtaṃ dharuṇaṃ dhārayanta yajñasya śāke parame vyoman

divo dharman dharuṇe seduṣo nññ jātair ajātāṃ abhi ye nanakṣu


aṅhoyuvas tanvas tanvate vi vayo mahad duṣṭaram pūrvyāya

sa saṃvato navajātas tuturyāt siṅhaṃ na kruddham abhitaḥ pari ṣṭhu


māteva yad bharase paprathāno janaṃ-janaṃ dhāyase cakṣase ca

vayo-vayo jarase yad dadhānaḥ pari tmanā viṣurūpo jighāsi

vājo nu te śavasas pātv antam uruṃ doghaṃ dharuṇaṃ deva rāyaḥ

padaṃ na tāyur ghuhā dadhāno maho rāye citayann atrim aspaḥ
michael robartes yeat| michael robartes yeat
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 15