Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 16

Rig Veda Book 5. Hymn 16

Rig Veda Book 5 Hymn 16

बर्हद वयो हि भानवे ऽरचा देवायाग्नये

यम मित्रं न परशस्तिभिर मर्तासो दधिरे पुरः

स हि दयुभिर जनानां होता दक्षस्य बाह्वोः

वि हव्यम अग्निर आनुषग भगो न वारम रण्वति

अस्य सतोमे मघोनः सख्ये वर्द्धशोचिषः

विश्वा यस्मिन तुविष्वणि सम अर्ये शुष्मम आदधुः

अधा हय अग्न एषां सुवीर्यस्य मंहना

तम इद यह्वं न रोदसी परि शरवो बभूवतुः

नू न एहि वार्यम अग्ने गर्णान आ भर

ये वयं ये च सूरयः सवस्ति धामहे सचोतैधि पर्त्सु नो वर्धे


bṛhad vayo hi bhānave 'rcā devāyāghnaye

yam mitraṃ na praśastibhir martāso dadhire pura


sa hi dyubhir janānāṃ hotā dakṣasya bāhvoḥ

vi havyam aghnir ānuṣagh bhagho na vāram ṛṇvati

asya stome maghonaḥ sakhye vṛddhaśociṣaḥ

viśvā yasmin tuviṣvaṇi sam arye śuṣmam ādadhu


adhā hy aghna eṣāṃ suvīryasya maṃhanā

tam id yahvaṃ na rodasī pari śravo babhūvatu


nū na ehi vāryam aghne ghṛṇāna ā bhara

ye vayaṃ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe
bible polyglot| bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 16