Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 18

Rig Veda Book 5. Hymn 18

Rig Veda Book 5 Hymn 18

परातर अग्निः पुरुप्रियो विश सतवेतातिथिः

विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति

दविताय मर्क्तवाहसे सवस्य दक्षस्य मंहना

इन्दुं स धत्त आनुषक सतोता चित ते अमर्त्य

तं वो दीर्घायुशोचिषं गिरा हुवे मघोनाम

अरिष्टो येषां रथो वय अश्वदावन्न ईयते

चित्रा वा येषु दीधितिर आसन्न उक्था पान्ति ये

सतीर्णम बर्हिः सवर्णरे शरवांसि दधिरे परि

ये मे पञ्चाशतं ददुर अश्वानां सधस्तुति

दयुमद अग्ने महि शरवो बर्हत कर्धि मघोनां नर्वद अम्र्त नर्णाम


prātar aghniḥ purupriyo viśa stavetātithiḥ

viśvāni yo amartyo havyā marteṣu raṇyati

dvitāya mṛktavāhase svasya dakṣasya maṃhanā

induṃ sa dhatta ānuṣak stotā cit te amartya

taṃ vo dīrghāyuśociṣaṃ ghirā huve maghonām

ariṣṭo yeṣāṃ ratho vy aśvadāvann īyate

citrā vā yeṣu dīdhitir āsann ukthā pānti ye

stīrṇam barhiḥ svarṇare śravāṃsi dadhire pari

ye me pañcāśataṃ dadur aśvānāṃ sadhastuti

dyumad aghne mahi śravo bṛhat kṛdhi maghonāṃ nṛvad amṛta nṛṇām
polyglot bible| polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 18