Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 2

Rig Veda Book 5. Hymn 2

Rig Veda Book 5 Hymn 2

कुमारम माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे

अनीकम अस्य न मिनज जनासः पुरः पश्यन्ति निहितम अरतौ

कम एतं तवं युवते कुमारम पेषी बिभर्षि महिषी जजान

पूर्वीर हि गर्भः शरदो ववर्धापश्यं जातं यद असूत माता

हिरण्यदन्तं शुचिवर्णम आरात कषेत्राद अपश्यम आयुधा मिमानम

ददानो अस्मा अम्र्तं विप्र्क्वत किम माम अनिन्द्राः कर्णवन्न अनुक्थाः

कषेत्राद अपश्यं सनुतश चरन्तं सुमद यूथं न पुरु शोभमानम

न ता अग्र्भ्रन्न अजनिष्ट हि षः पलिक्नीर इद युवतयो भवन्ति

के मे मर्यकं वि यवन्त गोभिर न येषां गोपा अरणश चिद आस

य ईं जग्र्भुर अव ते सर्जन्त्व आजाति पश्व उप नश चिकित्वान

वसां राजानं वसतिं जनानाम अरातयो नि दधुर मर्त्येषु

बरह्माण्य अत्रेर अव तं सर्जन्तु निन्दितारो निन्द्यासो भवन्तु

शुनश चिच छेपं निदितं सहस्राद यूपाद अमुञ्चो अशमिष्ट हि षः

एवास्मद अग्ने वि मुमुग्धि पाशान होतश चिकित्व इह तू निषद्य

हर्णीयमानो अप हि मद ऐयेः पर मे देवानां वरतपा उवाच

इन्द्रो विद्वां अनु हि तवा चचक्ष तेनाहम अग्ने अनुशिष्ट आगाम

वि जयोतिषा बर्हता भात्य अग्निर आविर विश्वानि कर्णुते महित्वा

परादेवीर मायाः सहते दुरेवाः शिशीते शर्ङगे रक्षसे विनिक्षे

उत सवानासो दिवि षन्त्व अग्नेस तिग्मायुधा रक्षसे हन्तवा उ

मदे चिद अस्य पर रुजन्ति भामा न वरन्ते परिबाधो अदेवीः

एतं ते सतोमं तुविजात विप्रो रथं न धीरः सवपा अतक्षम

यदीद अग्ने परति तवं देव हर्याः सवर्वतीर अप एना जयेम

तुविग्रीवो वर्षभो वाव्र्धानो ऽशत्र्व अर्यः सम अजाति वेदः

इतीमम अग्निम अम्र्ता अवोचन बर्हिष्मते मनवे शर्म यंसद धविष्मते मनवे शर्म यंसत


kumāram mātā yuvatiḥ samubdhaṃ ghuhā bibharti na dadāti pitre

anīkam asya na minaj janāsaḥ puraḥ paśyanti nihitam aratau

kam etaṃ tvaṃ yuvate kumāram peṣī bibharṣi mahiṣī jajāna

pūrvīr hi gharbhaḥ śarado vavardhāpaśyaṃ jātaṃ yad asūta mātā

hiraṇyadantaṃ śucivarṇam ārāt kṣetrād apaśyam āyudhā mimānam

dadāno asmā amṛtaṃ vipṛkvat kim mām anindrāḥ kṛṇavann anukthāḥ


kṣetrād apaśyaṃ sanutaś carantaṃ sumad yūthaṃ na puru śobhamānam

na tā aghṛbhrann ajaniṣṭa hi ṣaḥ paliknīr id yuvatayo bhavanti

ke me maryakaṃ vi yavanta ghobhir na yeṣāṃ ghopā araṇaś cid āsa

ya īṃ jaghṛbhur ava te sṛjantv ājāti paśva upa naś cikitvān

vasāṃ rājānaṃ vasatiṃ janānām arātayo ni dadhur martyeṣu

brahmāṇy atrer ava taṃ sṛjantu ninditāro nindyāso bhavantu

śunaś cic chepaṃ niditaṃ sahasrād yūpād amuñco aśamiṣṭa hi ṣaḥ

evāsmad aghne vi mumughdhi pāśān hotaś cikitva iha tū niṣadya

hṛṇīyamāno apa hi mad aiyeḥ pra me devānāṃ vratapā uvāca

indro vidvāṃ anu hi tvā cacakṣa tenāham aghne anuśiṣṭa āghām

vi jyotiṣā bṛhatā bhāty aghnir āvir viśvāni kṛṇute mahitvā

prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅghe rakṣase vinikṣe

uta svānāso divi ṣantv aghnes tighmāyudhā rakṣase hantavā u

made cid asya pra rujanti bhāmā na varante paribādho adevīḥ


etaṃ te stomaṃ tuvijāta vipro rathaṃ na dhīraḥ svapā atakṣam

yadīd aghne prati tvaṃ deva haryāḥ svarvatīr apa enā jayema

tuvighrīvo vṛṣabho vāvṛdhāno 'śatrv aryaḥ sam ajāti vedaḥ

itīmam aghnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat
exodus chapter 30 22 33| exodus chapter 30 22 33
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 2