Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 21

Rig Veda Book 5. Hymn 21

Rig Veda Book 5 Hymn 21

मनुष्वत तवा नि धीमहि मनुष्वत सम इधीमहि

अग्ने मनुष्वद अङगिरो देवान देवयते यज

तवं हि मानुषे जने ऽगने सुप्रीत इध्यसे

सरुचस तवा यन्त्य आनुषक सुजात सर्पिरासुते

तवां विश्वे सजोषसो देवासो दूतम अक्रत

सपर्यन्तस तवा कवे यज्ञेषु देवम ईळते

देवं वो देवयज्ययाग्निम ईळीत मर्त्यः

समिद्धः शुक्र दीदिह्य रतस्य योनिम आसदः ससस्य योनिम आसदः


manuṣvat tvā ni dhīmahi manuṣvat sam idhīmahi

aghne manuṣvad aṅghiro devān devayate yaja

tvaṃ hi mānuṣe jane 'ghne suprīta idhyase

srucas tvā yanty ānuṣak sujāta sarpirāsute

tvāṃ viśve sajoṣaso devāso dūtam akrata

saparyantas tvā kave yajñeṣu devam īḷate

devaṃ vo devayajyayāghnim īḷīta martyaḥ

samiddhaḥ śukra dīdihy ṛtasya yonim āsadaḥ sasasya yonim āsadaḥ
the apostolic bible polyglot and kjv| polyglot bible review
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 21