Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 22

Rig Veda Book 5. Hymn 22

Rig Veda Book 5 Hymn 22

पर विश्वसामन्न अत्रिवद अर्चा पावकशोचिषे

यो अध्वरेष्व ईड्यो होता मन्द्रतमो विशि

नय अग्निं जातवेदसं दधाता देवम रत्विजम

पर यज्ञ एत्व आनुषग अद्या देवव्यचस्तमः

चिकित्विन्मनसं तवा देवम मर्तास ऊतये

वरेण्यस्य ते ऽवस इयानासो अमन्महि

अग्ने चिकिद्ध्य अस्य न इदं वचः सहस्य

तं तवा सुशिप्र दम्पते सतोमैर वर्धन्त्य अत्रयो गीर्भिः शुम्भन्त्य अत्रयः


pra viśvasāmann atrivad arcā pāvakaśociṣe

yo adhvareṣv īḍyo hotā mandratamo viśi

ny aghniṃ jātavedasaṃ dadhātā devam ṛtvijam

pra yajña etv ānuṣagh adyā devavyacastama


cikitvinmanasaṃ tvā devam martāsa ūtaye

vareṇyasya te 'vasa iyānāso amanmahi

aghne cikiddhy asya na idaṃ vacaḥ sahasya

taṃ tvā suśipra dampate stomair vardhanty atrayo ghīrbhiḥ śumbhanty atrayaḥ
biographia antiqua| biographia antiqua
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 22