Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 26

Rig Veda Book 5. Hymn 26

Rig Veda Book 5 Hymn 26

अग्ने पावक रोचिषा मन्द्रया देव जिह्वया

आ देवान वक्षि यक्षि च

तं तवा घर्तस्नव ईमहे चित्रभानो सवर्द्र्शम

देवां आ वीतये वह

वीतिहोत्रं तवा कवे दयुमन्तं सम इधीमहि

अग्ने बर्हन्तम अध्वरे

अग्ने विश्वेभिर आ गहि देवेभिर हव्यदातये

होतारं तवा वर्णीमहे

यजमानाय सुन्वत आग्ने सुवीर्यं वह

देवैर आ सत्सि बर्हिषि

समिधानः सहस्रजिद अग्ने धर्माणि पुष्यसि

देवानां दूत उक्थ्यः

नय अग्निं जातवेदसं होत्रवाहं यविष्ठ्यम

दधाता देवम रत्विजम

पर यज्ञ एत्व आनुषग अद्या देवव्यचस्तमः

सत्र्णीत बर्हिर आसदे

एदम मरुतो अश्विना मित्रः सीदन्तु वरुणः

देवासः सर्वया विशा


aghne pāvaka rociṣā mandrayā deva jihvayā

ā
devān vakṣi yakṣi ca

taṃ tvā ghṛtasnav īmahe citrabhāno svardṛśam

devāṃ ā vītaye vaha

vītihotraṃ tvā kave dyumantaṃ sam idhīmahi

aghne bṛhantam adhvare

aghne viśvebhir ā ghahi devebhir havyadātaye

hotāraṃ tvā vṛṇīmahe

yajamānāya sunvata āghne suvīryaṃ vaha

devair ā satsi barhiṣi

samidhānaḥ sahasrajid aghne dharmāṇi puṣyasi

devānāṃ dūta ukthya


ny aghniṃ jātavedasaṃ hotravāhaṃ yaviṣṭhyam

dadhātā devam ṛtvijam

pra yajña etv ānuṣagh adyā devavyacastamaḥ

stṛṇīta barhir āsade

edam maruto aśvinā mitraḥ sīdantu varuṇaḥ

devāsaḥ sarvayā viśā
canto xvii outline| dante canto xviii
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 26