Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 29

Rig Veda Book 5. Hymn 29

Rig Veda Book 5 Hymn 29

तर्य अर्यमा मनुषो देवताता तरी रोचना दिव्या धारयन्त

अर्चन्ति तवा मरुतः पूतदक्षास तवम एषाम रषिर इन्द्रासि धीरः

अनु यद ईम मरुतो मन्दसानम आर्चन्न इन्द्रम पपिवांसं सुतस्य

आदत्त वज्रम अभि यद अहिं हन्न अपो यह्वीर अस्र्जत सर्तवा उ

उत बरह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः

तद धि हव्यम मनुषे गा अविन्दद अहन्न अहिम पपिवां इन्द्रो अस्य

आद रोदसी वितरं वि षकभायत संविव्यानश चिद भियसे मर्गं कः

जिगर्तिम इन्द्रो अपजर्गुराणः परति शवसन्तम अव दानवं हन

अध करत्वा मघवन तुभ्यं देवा अनु विश्वे अददुः सोमपेयम

यत सूर्यस्य हरितः पतन्तीः पुरः सतीर उपरा एतशे कः

नव यद अस्य नवतिं च भोगान साकं वज्रेण मघवा विव्र्श्चत

अर्चन्तीन्द्रम मरुतः सधस्थे तरैष्टुभेन वचसा बाधत दयाम

सखा सख्ये अपचत तूयम अग्निर अस्य करत्वा महिषा तरी शतानि

तरी साकम इन्द्रो मनुषः सरांसि सुतम पिबद वर्त्रहत्याय सोमम

तरी यच छता महिषाणाम अघो मास तरी सरांसि मघवा सोम्यापाः

कारं न विश्वे अह्वन्त देवा भरम इन्द्राय यद अहिं जघान

उशना यत सहस्यैर अयातं गर्हम इन्द्र जूजुवानेभिर अश्वैः

वन्वानो अत्र सरथं ययाथ कुत्सेन देवैर अवनोर ह शुष्णम

परान्यच चक्रम अव्र्हः सूर्यस्य कुत्सायान्यद वरिवो यातवे ऽकः

अनासो दस्यूंर अम्र्णो वधेन नि दुर्योण आव्र्णङ मर्ध्रवाचः

सतोमासस तवा गौरिवीतेर अवर्धन्न अरन्धयो वैदथिनाय पिप्रुम

आ तवाम रजिश्वा सख्याय चक्रे पचन पक्तीर अपिबः सोमम अस्य

नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्य अर्चन्त्य अर्कैः

गव्यं चिद ऊर्वम अपिधानवन्तं तं चिन नरः शशमाना अप वरन

कथो नु ते परि चराणि विद्वान वीर्य्र मघवन या चकर्थ

या चो नु नव्या कर्णवः शविष्ठ परेद उ ता ते विदथेषु बरवाम

एता विश्वा चक्र्वां इन्द्र भूर्य अपरीतो जनुषा वीर्येण

या चिन नु वज्रिन कर्णवो दध्र्ष्वान न ते वर्ता तविष्या अस्ति तस्याः

इन्द्र बरह्म करियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म

वस्त्रेव भद्रा सुक्र्ता वसूयू रथं न धीरः सवपा अतक्षम


try aryamā manuṣo devatātā trī rocanā divyā dhārayanta

arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīra


anu yad īm maruto mandasānam ārcann indram papivāṃsaṃ sutasya

ādatta vajram abhi yad ahiṃ hann apo yahvīr asṛjat sartavā u

uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ


tad dhi havyam manuṣe ghā avindad ahann ahim papivāṃ indro asya

ād rodasī vitaraṃ vi ṣkabhāyat saṃvivyānaś cid bhiyase mṛghaṃ kaḥ

jighartim indro apajarghurāṇaḥ prati śvasantam ava dānavaṃ han

adha kratvā maghavan tubhyaṃ devā anu viśve adaduḥ somapeyam

yat sūryasya haritaḥ patantīḥ puraḥ satīr uparā etaśe ka


nava yad asya navatiṃ ca bhoghān sākaṃ vajreṇa maghavā vivṛścat

arcantīndram marutaḥ sadhasthe traiṣṭubhena vacasā bādhata dyām

sakhā sakhye apacat tūyam aghnir asya kratvā mahiṣā trī śatāni

trī sākam indro manuṣaḥ sarāṃsi sutam pibad vṛtrahatyāya somam

trī yac chatā mahiṣāṇām agho mās trī sarāṃsi maghavā somyāpāḥ


kāraṃ na viśve ahvanta devā bharam indrāya yad ahiṃ jaghāna

uśanā yat sahasyair ayātaṃ ghṛham indra jūjuvānebhir aśvaiḥ

vanvāno atra sarathaṃ yayātha kutsena devair avanor ha śuṣṇam

prānyac cakram avṛhaḥ sūryasya kutsāyānyad varivo yātave 'kaḥ

anāso dasyūṃr amṛṇo vadhena ni duryoṇa āvṛṇaṅ mṛdhravāca


stomāsas tvā ghaurivīter avardhann arandhayo vaidathināya piprum

ā tvām ṛjiśvā sakhyāya cakre pacan paktīr apibaḥ somam asya

navaghvāsaḥ sutasomāsa indraṃ daśaghvāso abhy arcanty arkaiḥ

ghavyaṃ cid ūrvam apidhānavantaṃ taṃ cin naraḥ śaśamānā apa vran

katho nu te pari carāṇi vidvān vīryṛ maghavan yā cakartha

yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma

etā viśvā cakṛvāṃ indra bhūry aparīto januṣā vīryeṇa

yā cin nu vajrin kṛṇavo dadhṛṣvān na te vartā taviṣyā asti tasyāḥ


indra brahma kriyamāṇā juṣasva yā te śaviṣṭha navyā akarma

vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam
map part cabal| map part cabal
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 29