Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 3

Rig Veda Book 5. Hymn 3

Rig Veda Book 5 Hymn 3

तवम अग्ने वरुणो जायसे यत तवम मित्रो भवसि यत समिद्धः

तवे विश्वे सहसस पुत्र देवास तवम इन्द्रो दाशुषे मर्त्याय

तवम अर्यमा भवसि यत कनीनां नाम सवधावन गुह्यम बिभर्षि

अञ्जन्ति मित्रं सुधितं न गोभिर यद दम्पती समनसा कर्णोषि

तव शरिये मरुतो मर्जयन्त रुद्र यत ते जनिम चारु चित्रम

पदं यद विष्णोर उपमं निधायि तेन पासि गुह्यं नाम गोनाम

तव शरिया सुद्र्शो देव देवाः पुरू दधाना अम्र्तं सपन्त

होतारम अग्निम मनुषो नि षेदुर दशस्यन्त उशिजः शंसम आयोः

न तवद धोता पूर्वो अग्ने यजीयान न काव्यैः परो अस्ति सवधावः

विशश च यस्या अतिथिर भवासि स यज्ञेन वनवद देव मर्तान

वयम अग्ने वनुयाम तवोता वसूयवो हविषा बुध्यमानाः

वयं समर्ये विदथेष्व अह्नां वयं राया सहसस पुत्र मर्तान

यो न आगो अभ्य एनो भरात्य अधीद अघम अघशंसे दधात

जही चिकित्वो अभिशस्तिम एताम अग्ने यो नो मर्चयति दवयेन

तवाम अस्या वयुषि देव पूर्वे दूतं कर्ण्वाना अयजन्त हव्यैः

संस्थे यद अग्न ईयसे रयीणां देवो मर्तैर वसुभिर इध्यमानः

अव सप्र्धि पितरं योधि विद्वान पुत्रो यस ते सहसः सून ऊहे

कदा चिकित्वो अभि चक्षसे नो ऽगने कदां रतचिद यातयासे

भूरि नाम वन्दमानो दधाति पिता वसो यदि तज जोषयासे

कुविद देवस्य सहसा चकानः सुम्नम अग्निर वनते वाव्र्धानः

तवम अङग जरितारं यविष्ठ विश्वान्य अग्ने दुरिताति पर्षि

सतेना अद्र्श्रन रिपवो जनासो ऽजञातकेता वर्जिना अभूवन

इमे यामासस तवद्रिग अभूवन वसवे वा तद इद आगो अवाचि

नाहायम अग्निर अभिशस्तये नो न रीषते वाव्र्धानः परा दात


tvam aghne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ

tve viśve sahasas putra devās tvam indro dāśuṣe martyāya

tvam aryamā bhavasi yat kanīnāṃ nāma svadhāvan ghuhyam bibharṣi

añjanti mitraṃ sudhitaṃ na ghobhir yad dampatī samanasā kṛṇoṣi

tava śriye maruto marjayanta rudra yat te janima cāru citram

padaṃ yad viṣṇor upamaṃ nidhāyi tena pāsi ghuhyaṃ nāma ghonām

tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṃ sapanta

hotāram aghnim manuṣo ni ṣedur daśasyanta uśijaḥ śaṃsam āyo


na tvad dhotā pūrvo aghne yajīyān na kāvyaiḥ paro asti svadhāvaḥ

viśaś ca yasyā atithir bhavāsi sa yajñena vanavad deva martān

vayam aghne vanuyāma tvotā vasūyavo haviṣā budhyamānāḥ


vayaṃ samarye vidatheṣv ahnāṃ vayaṃ rāyā sahasas putra martān

yo na āgho abhy eno bharāty adhīd agham aghaśaṃse dadhāta

jahī cikitvo abhiśastim etām aghne yo no marcayati dvayena

tvām asyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ

saṃsthe yad aghna īyase rayīṇāṃ devo martair vasubhir idhyamāna


ava spṛdhi pitaraṃ yodhi vidvān putro yas te sahasaḥ sūna ūhe

kadā cikitvo abhi cakṣase no 'ghne kadāṃ ṛtacid yātayāse

bhūri nāma vandamāno dadhāti pitā vaso yadi taj joṣayāse

kuvid devasya sahasā cakānaḥ sumnam aghnir vanate vāvṛdhāna


tvam aṅgha jaritāraṃ yaviṣṭha viśvāny aghne duritāti parṣi

stenā adṛśran ripavo janāso 'jñātaketā vṛjinā abhūvan

ime yāmāsas tvadrigh abhūvan vasave vā tad id āgho avāci

nāhāyam aghnir abhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt
ancient myth| ancient myths about the sun
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 3