Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 30

Rig Veda Book 5. Hymn 30

Rig Veda Book 5 Hymn 30

कव सय वीरः को अपश्यद इन्द्रं सुखरथम ईयमानं हरिभ्याम

यो राया वज्री सुतसोमम इछन तद ओको गन्ता पुरुहूत ऊती

अवाचचक्षम पदम अस्य सस्वर उग्रं निधातुर अन्व आयम इछन

अप्र्छम अन्यां उत ते म आहुर इन्द्रं नरो बुबुधाना अशेम

पर नु वयं सुते या ते कर्तानीन्द्र बरवाम यानि नो जुजोषः

वेदद अविद्वाञ छर्णवच च विद्वान वहते ऽयम मघवा सर्वसेनः

सथिरम मनश चक्र्षे जात इन्द्र वेषीद एको युधये भूयसश चित

अश्मानं चिच छवसा दिद्युतो वि विदो गवाम ऊर्वम उस्रियाणाम

परो यत तवम परम आजनिष्ठाः परावति शरुत्यं नाम बिभ्रत

अतश चिद इन्द्राद अभयन्त देवा विश्वा अपो अजयद दासपत्नीः

तुभ्येद एते मरुतः सुशेवा अर्चन्त्य अर्कं सुन्वन्त्य अन्धः

अहिम ओहानम अप आशयानम पर मायाभिर मायिनं सक्षद इन्द्रः

वि षू मर्धो जनुषा दानम इन्वन्न अहन गवा मघवन संचकानः

अत्रा दासस्य नमुचेः शिरो यद अवर्तयो मनवे गातुम इछन

युजं हि माम अक्र्था आद इद इन्द्र शिरो दासस्य नमुचेर मथायन

अश्मानं चित सवर्यं वर्तमानम पर चक्रियेव रोदसी मरुद्भ्यः

सत्रियो हि दास आयुधानि चक्रे किम मा करन्न अबला अस्य सेनाः

अन्तर हय अख्यद उभे अस्य धेने अथोप परैद युधये दस्युम इन्द्रः

सम अत्र गावो ऽभितो ऽनवन्तेहेह वत्सैर वियुता यद आसन

सं ता इन्द्रो अस्र्जद अस्य शाकैर यद ईं सोमासः सुषुता अमन्दन

यद ईं सोमा बभ्रुधूता अमन्दन्न अरोरवीद वर्षभः सादनेषु

पुरंदरः पपिवां इन्द्रो अस्य पुनर गवाम अददाद उस्रियाणाम

भद्रम इदं रुशमा अग्ने अक्रन गवां चत्वारि ददतः सहस्रा

रणंचयस्य परयता मघानि परत्य अग्रभीष्म नर्तमस्य नर्णाम

सुपेशसम माव सर्जन्त्य अस्तं गवां सहस्रै रुशमासो अग्ने

तीव्रा इन्द्रम अममन्दुः सुतासो ऽकतोर वयुष्टौ परितक्म्यायाः

औछत सा रात्री परितक्म्या यां रणंचये राजनि रुशमानाम

अत्यो न वाजी रघुर अज्यमानो बभ्रुश चत्वार्य असनत सहस्रा

चतुःसहस्रं गव्यस्य पश्वः परत्य अग्रभीष्म रुशमेष्व अग्ने

घर्मश चित तप्तः परव्र्जे य आसीद अयस्मयस तं व आदाम विप्राः


kva sya vīraḥ ko apaśyad indraṃ sukharatham īyamānaṃ haribhyām

yo rāyā vajrī sutasomam ichan tad oko ghantā puruhūta ūtī

avācacakṣam padam asya sasvar ughraṃ nidhātur anv āyam ichan

apṛcham anyāṃ uta te ma āhur indraṃ naro bubudhānā aśema

pra nu vayaṃ sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ

vedad avidvāñ chṛṇavac ca vidvān vahate 'yam maghavā sarvasena


sthiram manaś cakṛṣe jāta indra veṣīd eko yudhaye bhūyasaś cit

aśmānaṃ cic chavasā didyuto vi vido ghavām ūrvam usriyāṇām

paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat

ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ


tubhyed ete marutaḥ suśevā arcanty arkaṃ sunvanty andhaḥ

ahim ohānam apa āśayānam pra māyābhir māyinaṃ sakṣad indra


vi ṣū mṛdho januṣā dānam invann ahan ghavā maghavan saṃcakānaḥ

atrā dāsasya namuceḥ śiro yad avartayo manave ghātum ichan

yujaṃ hi mām akṛthā ād id indra śiro dāsasya namucer mathāyan

aśmānaṃ cit svaryaṃ vartamānam pra cakriyeva rodasī marudbhya


striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ


antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indra


sam atra ghāvo 'bhito 'navanteheha vatsair viyutā yad āsan

saṃ tā indro asṛjad asya śākair yad īṃ somāsaḥ suṣutā amandan

yad īṃ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu

puraṃdaraḥ papivāṃ indro asya punar ghavām adadād usriyāṇām

bhadram idaṃ ruśamā aghne akran ghavāṃ catvāri dadataḥ sahasrā

aṃcayasya prayatā maghāni praty aghrabhīṣma nṛtamasya nṛṇām

supeśasam māva sṛjanty astaṃ ghavāṃ sahasrai ruśamāso aghne

tīvrā indram amamanduḥ sutāso 'ktor vyuṣṭau paritakmyāyāḥ


auchat sā rātrī paritakmyā yāṃ ṛaṃcaye rājani ruśamānām

atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā

catuḥsahasraṃ ghavyasya paśvaḥ praty aghrabhīṣma ruśameṣv aghne

gharmaś cit taptaḥ pravṛje ya āsīd ayasmayas taṃ v ādāma viprāḥ
polyglot bible bagster| polyglot bible review
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 30